________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृतागपत्र रूवेणं विहारेणं विहरमाणा जाव वासाई चउपंचमाई छट्टद्दसमाई वा अप्पयरो वा भुज्जयरो वा देसं दुइज्जेत्ता अगारं वएज्जा' ते एतद्र पेण विहारेण विहरतो यावद्वर्षाणि चतुः-पश्चानि षड्दशानि वा अल्पतरं वा भूयस्तरं वा देशं-साधु. विहारं कृत्वा विहृत्य-अगारं व्रजेयुः । 'हता वएज्जा' हन्त ! बजेयुः 'तस्स गं जाव सबसत्तेहि दंडे णिक्खित्ते' तैश्च खलु सर्वप्राणेषु दण्डो निक्षिप्तः, ते गृहस्था भूत्वा किं सर्वजन्तुषु दण्डं परित्यजन्ति किम् ? अर्थात् ते गृहस्थाः सर्वजीवेषु दण्डं न परित्यजन्ति । किन्तु-कुर्वन्त्येा दण्डं तदेवाह ते उदक यतादयो निग्रन्थाः कथयन्ति हे गौतम ! 'णो इणहे समढ़ें' नायमर्थः समर्थः 'से जे से जीवे जस्स परेणं सव्वपाणेहिं समसत्तेहिं दंडे णो णिक्खित्ते' तस्य यः स जीव येन परतः सर्वमाणेषु यावत् सर्वसत्त्वेषु दण्डो नो निक्षिप्तः, स जीवो यो दीक्षातः पूर्व गृहस्थावस्थायां सर्वपाणिषु दण्डं न परित्यक्तवानासीत् । 'से जे से जीवे जस्स
गौतम स्वामी--वे दीक्षा पर्याय में विचरते हुए चार, पांच, छह या दस वर्ष तक थोडे या बहुत देशों में विहार करके पुनः गृहस्थ हो सकते हैं ?
निर्ग्रन्ध--हां, फिर गृहस्थ हो सकते हैं। ___ गौतम स्वामी-वे गृहस्थ होकर क्या समस्त प्राणियों को दण्ड देने का त्याग करते हैं ?
निन्ध --नहीं यह अर्थ समर्थ नहीं है अर्थात् पुनः गृहस्थ हो कर वे समस्त प्राणियों की हिंसा के त्यागी नहीं हो सकते।
गौतम स्वामी--वह यही पुरुष है जिसने दीक्षा अंगीकार करने से पूर्व सम्पूर्ण प्राणियों को दंड देने का त्याग नहीं किया था वह वही पुरुष
ગૌતમસ્વામી–તેઓ દીક્ષા પર્યાયમાં વિચરતા થા ચાર, પાંચ, છે અથવા દસ વર્ષ સુધી થડા કે ઘણા દેશમાં વિહાર કરીને ફરીથી ગૃહસ્થ થઈ શકે છે ?
નિગ્રંથ– હા ફરીથી ગૃહસ્થ થઈ શકે છે.
ગૌતમસ્વામી–તેઓ ગૃહસ્થ થઈને બધા પ્રાણિયેને દંડ આપવાનો ત્યાગ કરે છે?
નિW—ના, આ અર્થ બરાબર નથી, અર્થાત ફરીથી ગૃહસ્થ થઈને તેઓ સઘળા પ્રાણિયોની હિંસાનો ત્યાગ કરવાવાળા થઈ શકતા નથી.
ગૌતમસ્વામી–તે એજ પુરૂષ છે. કે જેણે દીક્ષાને સ્વીકાર કર્યા પહેલાં બધા જ પ્રાણિઓને દંડ દેવાને ત્યાગ કર્યો ન હતે. તે એજ પુરૂષ છે કે,
For Private And Personal Use Only