________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लमयार्थबोधिनी टीका शि. श्रु. अ.७ गौतमस्य सदृष्टान्तो विशेषोपदेशः ७९ सापोः मारणेन प्रत्याख्यानिनः प्रत्याख्यानस्य भङ्गो न भवति कथमपि, यतः साधुन मया हन्तव्य एतादृशं प्रत्याख्यानं कृतम् । अयन्तु नेदानीं साधुः-अपितु गृहस्थः । असस्तादृशगृहस्थस्य मारणे साधुमारणपत्याख्यानस्य भङ्गो नैव भवतीति । पुनः गौतमस्वाम्याह-'एवमेव समणोचासगस्स वि तसेहिं पाणेहि दंडे णिक्खित्ते' एवमेव भमणोपासकस्याऽपि बसेषु माणेषु दण्डो निक्षिप्तः। 'थावरेहिं दंडे गो मिक्खित्ते' स्थावरेषु दण्डो नो निक्षिप्तः 'तस्सणं थावरकायं वहमाणस्स से पच्चक्खाणे णो भंगे भाइ' तस्य स्थावरकायं नतस्तत्मत्याख्यानं नो भग्नं भवति। गौतमः कथयति-पथा तस्य व्रतभङ्गो न भवति, एवं प्रसकार्य प्रत्याख्यातुर स्थावरशरीर नाशनेऽपि प्रत्याख्यानमङ्गो न भवति, यतस्तदानी स्थावरावच्छिा. जीवे प्रसशरीरावच्छिन्नत्वाऽभावात् । 'से एवमायाणद ? णियंठा ! एवमायाणियम्' हे निनन्याः साधा ! तदेवं जानीत-एवमेव ज्ञातव्यमिति । पुन गौतमोऽमुमर्थ बोधयितुमुदाहरणान्तरमाह-'भगवं च णं उदाहु णियंठा खलु पुच्छियब्वा' भगवांश्च खलु उदाइ-निग्रंथाः खलु प्रष्टव्याः गौतमः कथयति-अहं श्रमणान पृच्छामि-'आउसंतो णियंठा आयुष्मन्तो निर्ग्रन्थाः ? 'इह खलु गाहावई वा मारता है तो उसका प्रत्याख्यान भंग नहीं होता। उसने तो साधु को ही न मारने का प्रत्याख्यान किया है, परन्तु यह पुरुष अप साधु नहीं है, परन्तु गृहस्थ है। अतएव उस गृहस्थ को मारने से माधु को न मारने की प्रतिज्ञाका भंग नहीं होता। ___ श्रीगौतमस्वामी बोले-इसी प्रकार श्रमणोपासकने सजीवों की हिंसा का त्याग किया स्थावर जीवों की हिंसा का त्याग नहीं किया। अतः वह यदि स्थावर जीवों की हिंसा करता है तो उसका प्रत्याख्यान भंग नहीं होता। क्यों कि वह जीव इस समय सशरीर में नहीं किन्तु स्थावर शरीर में है। हे निर्ग्रन्थ साधुभो ! ऐसा ही समझना चाहिए। તેના પ્રત્યાખ્યાનને ભંગ થતો નથી. તેણે તે સાધુને જ ન મારવાનું પ્રત્યાખ્યાન કર્યું છે. પરંતુ આ પુરૂષ હવે સાધુ રહેલ નથી, પરંતુ ગૃહસ્થ છે. તેથી જ તે ગૃહસ્થને મારવાથી સાધુને ન મારવાની પ્રતિજ્ઞાન ભંગ થતો નથી.
ગૌતમસ્વામીએ કહ્યું–આ જ પ્રમાણે શ્રમણોપાસકે ત્રસ જીવોની હિંસાને ત્યાગ કર્યો છે, અને સ્થાવર જીવોની હિંસાને ત્યાગ કર્યો નથી, તેથી તે જે સ્થાવર ઓની હિંસા કરે છે, તે તેને પ્રત્યાખ્યાનને ભંગ થતું નથી કેમકે તે જીવ આ વખતે ત્રસ શરીરમાં નથી, પણ સ્થાવર શરીરમાં રહેલ છે, હું -नि- साधु! म सभा नये.
For Private And Personal Use Only