________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
.
समयार्थबोधिनी का वि. श्रु. अ.७ गौतमस्य सदृष्टान्तो विशेषोपदेशः ७२७ धर्मश्रवणप्रत्यय मुपसंक्रमें युः ? हन्त उपसंक्रमेयुः। कि तेषां तथाप्रकाराणां धर्मआख्यातव्यः ? हन्त आख्यातन्यः। ते चैवमुपस्थापयितुं यावत् कल्प्यन्ते ? हन्त करप्यन्ते। किं ते तथामकाराः कल्प्यन्ते संभोजयितुम् ? हन्त कल्प्यन्ते । ते खलु एतद्रूपेण विहारेण बिहरन्तः तथैव यावदागारं ब्रजेयुः ? हन्त व्रजेयुः। ते च तथापकाराः कल्प्यन्ते संभोजयितुम् ? नायमर्थः समर्थः ते ये ते जीवा ये परतः नो करप्यन्ते संभोजयितुम्, ते ये ते जीवा आरात् कल्प्यन्ते संभोजयितुम्, ते ये ते जीवा ये इदानीं नो कल्प्यन्ते संमोजयितुम्, परतोऽश्रमणः आरात् श्रमणः इदानीमश्रमणः । अश्रमणेन साध नो कल्पन्ते श्रमणानां निम्रन्थानां संमोक्तुं तदेवं जानीत निन्याः । तदेवं ज्ञातव्यम् ॥२०११-७८॥
टीका-'भगवं च णं उदाहु' उदकं पेढालपुत्र प्रति भगवान् श्रीगौतमस्वामी उदाह-मोवाच. 'णियंठा खलु पुच्छियच्या निर्यन्याः खलु प्रष्टव्याः निन्थान् वयं पृच्छेम इति यावत् । 'आउसंतो' हे आयुष्मन्त उदकपमुखाः साधवः ? इह खलु 'संतेगइया मणुस्सा भवंति' इह सन्त्येकतये मनुष्या भवन्ति । इह लोकेऽपि मनुजा एतादृशा भवन्ति, 'तेसिं च एवं वुत्तपुलं भवई' तेषां चएवमुक्तपूर्व भवति । ये एतादृशीं प्रतिज्ञां कुर्वन्ति 'जे इमे मुंडा भवित्ता आगाराओ अणगारियं पब्वइए' ये इमे मुण्डा भूत्वा अगारादनगारित्वं प्रवनन्ति, ये दीक्षा मादाय गृहमुत्सृज्य साधवो भवन्ति । 'एसिं च णं आमरणताए दंडे णिकिवत्ते' एषां चाऽऽमरणान्तो दण्डो निक्षिप्तः-परित्यक्तः । एतेषां सधूनां मरणं यावत्मया हननं न कर्तव्यमिति प्रत्याख्यानं कृतमस्ति । 'जे इमे अगारमावसंति एएसिं णं आमरणंताए दंडे णो णिक्खित्ते' ये इमे आगारमावसन्ति, एतेषामामर
'भगवं च णं उदाहु' इत्यादि ।
टीकार्थ-भगवान् श्रीगौतमस्वामी ने उदक पेढाल पुत्र से कहा-हम निर्ग्रन्थों से पूछते हैं कि हे आयुष्मन् उदक आदि निर्ग्रन्थो! इस लोक में ऐसे भी मनुष्य होते हैं जो इस प्रकार का त्याग करते हैं कि ये जो मुण्डित होकर गृह को त्याग कर अनगार हो गए हैं, उनकी मैं जीवन पर्यन्त हिंसा नहीं करूंगा। और जो गृह में निवास करते है अर्थात्
'भगव च णं उदाहु' त्या
ટીકાથે–ભગવાન શ્રી ગૌતમ સ્વામીએ ઉદક પેઢાલપુત્રને કહ્યું કે-હું નિર્મને પૂછું છું કે-હે આયુઝન ઉદક વિગેરે નિગ્રંથ અણગારે! આ લેકમાં એવા પણ મનુષ્યો હોય છે, જેઓ એ ત્યાગ કરે છે કે-જે આ મુંડિત થઈને ગૃહનો ત્યાગ કરીને અનગારદશાને પ્રાપ્ત થઈ ગયા છે. તેમની હું જીવતા સુધી હિંસા કરીશ નહીં અને જે ઘરમાં નિવાસ કરે છે, અર્થાત ગૃહસ્થ છે,
For Private And Personal Use Only