Book Title: Sutrakritanga Sutram Part 04
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 739
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गान्तो दण्डो नो निक्षिप्तः । परन्तु-ये गृहे वसन्ति तेषां वधस्य मरणपर्यन्त प्रत्याख्यानं न करोति 'केइ च णं समणा जाव वासाई चउपंचमाई छट्ठहसमाई अप्पयरो वा भुन्जयरो वा देसं दुईज्जित्ता आगारमावसेज्जा' केचिच खलु भमणा यावद् वर्षाणि चतुःपञ्चषड्दशानि वा-अल्पतरं वा-भूयस्तरं वा देशं मिहत्य-साध्ववस्थायां विहारं कृत्वा अगारमावसे युः, गौतमो वदति-हे उदक पेढाल पुत्र ! अधाऽहं पृच्छामि-तेषु साधुषु कश्चित् साधुः चतुः पञ्चत आरभ्य दशवर्षाणि यावत् इतस्ततो देशं विहत्य कि पुन दृहस्थ इति । 'तस्स गं तं गारस्य बहमाणस्स से पचक्खाणे भंगे भवइ ?' तस्य तं गृहस्थं धनतः तत्पत्याख्यान भग्नं भवति, भगवान गौतमः कथयति-तादृशं साधुतः परावृत्यागतं साधुगृहस्थं इन्यमानस्य साधुपत्याख्यानधारिणः तादृशपत्याख्यातं कि भग्नं भवति-न कथ. मपि व्रतमङ्गो भवतीति धनिः, उदकादयो भगवन्तमाहुः 'जो इणढे समडे' नायमर्यः समर्थ:-श्रमणाः कथयन्ति-साधुभावं परित्यज्य पुन हवास वसतः पूर्वगृहस्थ हैं उनकी हिंसा का मैं जीवनपर्यन्त त्याग नहीं करता हूं। ऐसी स्थिति में कोई साधु चार पांच छह या दश वर्ष तक या न्यूनाधिक समय तक साधु अवस्था में देशों में विचरकर हे उदक पेढालपुत्र । मैं पूछता हूं कि गृहस्थ बन जाते हैं या नहीं ? निग्रन्थ कहते हैं-हां कई पुनः गृहस्थ हो जाते हैं। श्रीगौतमस्वामी कहते हैं-तो जो साधुपना छोड़कर गृहस्थ हो गए हैं, उन गृहस्थों की हिंसा करने वाले उस पूर्वोक्त प्रत्याख्यानकर्ता का प्रत्याख्यान भंग हो जाता है क्या? निर्गन्ध कहते हैं-नहीं। जिसने गृहस्थ को मारने का प्रत्याख्यान नहीं किया वह पुरुष यदि साधुपन छोडकर गृहस्थ बने हुए पुरुष को તેમની હિંસાને હું જીવતા સુધી ત્યાગ કરતા નથી, આ પરિસ્થિતિમાં કઈ સાધુ ચાર, પાંચ, છ, અથવા દશ વર્ષ સુધી અથવા તેથી ઓછાવત્તા સમય સધી સાધુ અવસ્થામાં દેશમાં વિચરણ કરીને હે ઉદક પેઢાલપુત્ર! હું પૂછું છું કે-ગૃહસ્થ બની જાય છે કે નહીં? - નિરંથ કહે છે હા કેટલાક ફરીથી ગૃહસ્થ બની જાય છે. શ્રી ગૌતમ સ્વામી કહે છે કે–તે જેઓ સાધુપણાને ત્યાગ કરીને ગૃહસ્થ બની ગયા છે તે ગૃહસ્થની હિંસા કરવાવાળા તે પૂર્વોક્ત પ્રત્યાખ્યાન કરવાવાળાના પ્રત્યાખ્યાનને ભંગ થઈ જાય છે ? નિર્ગળ અણગાર કહે છે કે.ના જેણે ગૃહસ્થને મારવાનું પ્રત્યાખ્યાન કર્યું નથી, તે પુરૂષ જે સાધુપણું છોડીને ગૃહસ્થ બનેલા પુરૂષને મારે છે, તે For Private And Personal Use Only

Loading...

Page Navigation
1 ... 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797