Book Title: Sutrakritanga Sutram Part 04
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 734
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सार्थबोधिनी टीका द्वि. श्रु. अ. ७ हिंसात्यागविषयक प्रश्नोत्तर'च ७२३ 'से महया तसकायाओ वसंतस्स उवद्वियस्स पडिक्रियस्स जत्तं तुम्भे वा अन्नो वा एवं वदह' तस्य महतस्त्रसकायादुपशान्तस्योपस्थितस्य प्रतिविरतस्य यद् यूयं वा अन्यो वा एवं वदथ । अनेन प्रकारेण स श्रावको महत्वकायादुपशान्तो हिंसया प्रतिविरतो भवति, अस्यां स्थितौ यूयमन्यो वा एवं वदथ 'णत्थि णं से केई परियाए जंसि समणोवासगस्स एगपाणावायविरए वि दंडे णिक्खित्ते' नास्ति सोऽपि पर्यायो यस्मिन् श्रमणोपासकस्य एकप्राणातिपातविरतेरपि दण्डो निक्षिप्तः - परित्यक्तः । तदा यद् यूयं कथयथ, नास्ति तादृशः पर्यायो यदर्थे श्रावकस्य प्रत्याख्यानं संभवेत् । 'अपि भेदे से णो णेयाउए भाइ' अयमपि भेदोस न नैयाविको भवति तदिदं भवतां कथनं न न्यायसिद्ध भवति, ततः स उदकः पेढाळपुत्रः सवादं गौतमस्योत्तरं श्रुत्वा अस्मिन् विषये प्रतिबुद्धो जात इति ।। १०- ७७ ॥ मूलम् - भगवं चणं उदाहु णियंटा खलु पुच्छियव्वा आउसंतो ! नियंठा इह खलु संतेगइया मणुस्सा भवति, तेसिं च एवं वृत्तपुव्वं भवइ जे इमे मुंडा भवित्ता अगाराओ अणगारियं पत्रइए, एलिं च णं आमरणंताए दंडे णिक्खित्ते, जे इमे अगारमावसंति एएसिंणं आमरणंताए दंडे जो णिक्खित्ते, केइ घ समणा जाव वासाई चउपंचमाई वा छटुद्दसमाई वा अप्पयरो वा जिनके विषय में श्रमणोपासक का प्रत्याख्यान नहीं होता है । इस प्रकार वह श्रमणोपासक महान् सकाय जीव की हिंसा से उपशान्त एवं निवृत्त होता है । अतएव आप या दूसरों का यह कहना न्याय संगत नहीं है कि ऐसा एक भी पर्याय नहीं जिसके विषय में श्रमणोपासक का प्रत्याख्यान सफल हो सके । श्री गौतमस्वामी का वाद पूर्वक यह उत्तर सुन कर उदक पेढालपुत्र इस विषय में प्रतिबुद्ध हो गए || १०|| નથી, કે જે એના સંબંધમાં શ્રમણેાપાસકનું પ્રત્યાખ્યાન થતું નથી. આ રીતે તે શ્રમણેાપાસક મહાન્ ત્રસકાયની હિંસાથી ઉપશાંત અને નિવૃત્ત થાય છે. તેથી જ આપતુ કે ખીજાએનું આ કથન ન્યાયયુક્ત નથી. કે એવા એક પશુ પર્યાય નથી, કે જેના સંબંધમાં શ્રમણેાપાસકનું પ્રત્યાખ્યાન સફળ ખની શકે. શ્રી ગૌતમ સ્વામીને વાદ પૂર્વક આ ઉત્તર સાંભળીને ઉદક પેઢાલપુત્ર આ વિષયમાં પ્રતિબાધવાળા થઈ ગયા. નાના For Private And Personal Use Only

Loading...

Page Navigation
1 ... 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797