________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सार्थबोधिनी टीका द्वि. श्रु. अ. ७ हिंसात्यागविषयक प्रश्नोत्तर'च
७२३
'से महया तसकायाओ वसंतस्स उवद्वियस्स पडिक्रियस्स जत्तं तुम्भे वा अन्नो वा एवं वदह' तस्य महतस्त्रसकायादुपशान्तस्योपस्थितस्य प्रतिविरतस्य यद् यूयं वा अन्यो वा एवं वदथ । अनेन प्रकारेण स श्रावको महत्वकायादुपशान्तो हिंसया प्रतिविरतो भवति, अस्यां स्थितौ यूयमन्यो वा एवं वदथ 'णत्थि णं से केई परियाए जंसि समणोवासगस्स एगपाणावायविरए वि दंडे णिक्खित्ते' नास्ति सोऽपि पर्यायो यस्मिन् श्रमणोपासकस्य एकप्राणातिपातविरतेरपि दण्डो निक्षिप्तः - परित्यक्तः । तदा यद् यूयं कथयथ, नास्ति तादृशः पर्यायो यदर्थे श्रावकस्य प्रत्याख्यानं संभवेत् । 'अपि भेदे से णो णेयाउए भाइ' अयमपि भेदोस न नैयाविको भवति तदिदं भवतां कथनं न न्यायसिद्ध भवति, ततः स उदकः पेढाळपुत्रः सवादं गौतमस्योत्तरं श्रुत्वा अस्मिन् विषये प्रतिबुद्धो जात इति ।। १०- ७७ ॥ मूलम् - भगवं चणं उदाहु णियंटा खलु पुच्छियव्वा आउसंतो ! नियंठा इह खलु संतेगइया मणुस्सा भवति, तेसिं च एवं वृत्तपुव्वं भवइ जे इमे मुंडा भवित्ता अगाराओ अणगारियं पत्रइए, एलिं च णं आमरणंताए दंडे णिक्खित्ते, जे इमे अगारमावसंति एएसिंणं आमरणंताए दंडे जो णिक्खित्ते, केइ घ समणा जाव वासाई चउपंचमाई वा छटुद्दसमाई वा अप्पयरो वा जिनके विषय में श्रमणोपासक का प्रत्याख्यान नहीं होता है । इस प्रकार वह श्रमणोपासक महान् सकाय जीव की हिंसा से उपशान्त एवं निवृत्त होता है । अतएव आप या दूसरों का यह कहना न्याय संगत नहीं है कि ऐसा एक भी पर्याय नहीं जिसके विषय में श्रमणोपासक का प्रत्याख्यान सफल हो सके ।
श्री गौतमस्वामी का वाद पूर्वक यह उत्तर सुन कर उदक पेढालपुत्र इस विषय में प्रतिबुद्ध हो गए || १०||
નથી, કે જે એના સંબંધમાં શ્રમણેાપાસકનું પ્રત્યાખ્યાન થતું નથી. આ રીતે તે શ્રમણેાપાસક મહાન્ ત્રસકાયની હિંસાથી ઉપશાંત અને નિવૃત્ત થાય છે. તેથી જ આપતુ કે ખીજાએનું આ કથન ન્યાયયુક્ત નથી. કે એવા એક પશુ પર્યાય નથી, કે જેના સંબંધમાં શ્રમણેાપાસકનું પ્રત્યાખ્યાન સફળ ખની શકે. શ્રી ગૌતમ સ્વામીને વાદ પૂર્વક આ ઉત્તર સાંભળીને ઉદક પેઢાલપુત્ર આ વિષયમાં પ્રતિબાધવાળા થઈ ગયા. નાના
For Private And Personal Use Only