________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७२२
सूत्रकृताङ्गसूर्य
मुव्यमानाः सर्वे जीवाः स्थावर का ये पद्यन्ते ते सशरीरं परित्यज्य स्थावर कार्य ग्रह्णन्ति । तथा - 'थावरकायाओ दिष्पमुच्चमाणा सब्वे तसकार्यसि उववज्जंति' दारकायतोवानाः सर्वे जीवा त्रपकायेवृत्पद्यन्ते, परित्यज्य स्थावरताम् - उपावदते सशरोराणि, 'तेर्सि चणं तसकार्यसि उववष्णाणं ठाणमेयं अधत्तं ' तेषां खलु पये पन्नानां स्थानमेतद् अघात्यम्। यदा च ते सर्वे जीवा खसकाये समुपयन्ते तदा तत्र स्थानं भावकस्याहिंसायोग्यं भवति । तदा- 'ते पाणाविदुचेति ते तसावि बुकचेति ते महाकाया-चिरद्विइया' ते माणधारणात् माणा अयुध्यन्ते ते नाकर्मोदयात् त्रता अप्युच्यन्ते ते महाकाया स्ते चिरस्थिविकाः माणादि शब्देर्व्यवहियन्ते महाकायवन्तो भवन्ति योजनलक्षप्रमाणशरीरवि कुर्वणात्, बहुकालस्थायिनोऽपि भवन्ति, त्रयस्त्रिंशत्सागरायुष्कमानात्, 'ते बहुव रंगा पाणा जेहिं समगोवासगस्स सुपचकखायं भवई' ते बहुतरकाः प्राणाः येषु श्रमणोपासकस्य सुपल्याख्यानं भवति । ते प्राणितो बहवः सन्ति येषु श्रावकस्य प्रत्याख्यानं सफलं भाति । ' ते अध्ययरगा पाणा जेर्सि समणोवासगस्स अपच्चक्खायं भवइ' तेऽल्पतरकाः प्राणाः येषु श्रमणोपासकस्य अपत्याख्यातं भवति । तथा - तत्समये ते प्राणिनो भवन्त्येव न हि येषु श्रावकस्य प्रत्याख्यानं न भवतीति ।
सकाय में उत्पन्न हो जाते है तब वह स्थान श्रावक के लिए अहिंसा के योग्य हो जाता है । वे त्रस जीव प्राण धारण करने के कारण प्राण कहलाते हैं बस नाम कर्म का उदय होने से स भी कहलाते हैं, वे महाकाय और चिरस्थितिक आदि भी कहे जाते हैं । एक लाख योजन जितने बड़े शरीर की विक्रिया करने से उन्हें महाकाय कहते हैं। तेतीस सागरोपम तक की आयु होने से महास्थितिक कहलाते हैं ।
इस प्रकार ऐसे प्राणी बहुत हैं । जिनके विषय में श्रमणोपासक का प्रत्याख्यान सफल होता है । उस समय वे प्राणी होते ही नहीं हैं કાયમાં ઉત્પન્ન થઈ જાય છે. જયારે બધા જ જીવે ત્રસકાયમાં ઉત્પન્ન થઈ જાય છે, ત્યારે તે સ્થાન શ્રાવકને માટે અહિંસા ચેાગ્ય થઈ જાય છે, તે ત્રસ જીવા પ્રાણ ધારણ કરવાથી પ્રાણ કહેવાય છે, ત્રસ નામકર્મીના ઉદય થવાથી ત્રસ પણ કહેવાય છે. તેઓ મહાકાય અને ચિરસ્થિતિક વિગેરે પણ કહેવાય છે. એક લાખ ચેાજન જેટલા મેાટા શરીરની વિક્રિયા કરવાથી તેઓને મહાકાય કહેવામાં આવે છે. તેત્રીસ સાગરૈપમ સુધીનું' આયુષ્ય હાવાથી મહાસ્થિતિક કહેવાય છે. આ રીતે આવા પ્રાણી ઘણા જ છે, જેના સબંધમાં શ્રમણ્ાપાસકનુ' પ્રત્યાખ્યાન સફળ થાય છે. તે સમયે તેએ પ્રાણી જ હાતા
For Private And Personal Use Only