Book Title: Sutrakritanga Sutram Part 04
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 731
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७२० सूत्रकृताङ्गसूत्रे भवन्ति । इति निषिया प्रयोजनशून्या प्रतिज्ञा भवति, यथा- केनचित् प्रतिज्ञावं नगरवासी मया न हन्तव्य इति तच्चोद्वसितं नगरं ततो निर्विषयं प्रत्याख्यानमिति । भगवान् गौतमः - उदकं कथयति भो उदक! मम सिद्धान्तमनुसरतो जनस्य मन एव नोपतिष्ठति । यतः सर्वे त्रमा एकदैव स्थावरा भवन्तीति नायं पक्षः, एवन्तु नाभून भवति न वा भविष्यति । किन्तु तत्र मतेऽपि श्रावकत्रतं निर्विषयं न भवति । समतेऽपि सर्वे स्थावरा अपि असाः कदाचिद्भवन्ति, तदा श्रावकस्य स्वागविषयsaralsधिक उपजायते । तत्समये श्रावकस्य प्रत्याख्यानं सर्व प्राणिविषयक भवति । अतः श्रावकस्य प्रत्याख्यानं निर्विषयकं भवतीतिकथनं न न्यायसिद्धमिव प्रतिमातीति । अक्षरार्थस्त्वेवम्-तथाहि - 'समायं भगर्व गोयमे उदयं पेढाल एवं वयासी' सवादं-वादपूर्वक भगवान् गौतमः उदक तो उसका प्रत्यास्थान निर्विषय निरर्थक हो जाता है। क्योंकि उस स्थिति में वहां घात करने योग्य कोई प्राणी उसके लिए नहीं रहता । भगवान् श्री गौतम स्वामी उदक से कहते हैं-हे उदक! मेरे सिद्धान्त का अनुसरण किया जाय तो यह प्रश्न ही उपस्थित नहीं होता। क्योंकि सभी त्रस जीव एक ही काल में स्थावरकाय हो जाते हैं और उस समय कोई स जीवश्व से रहता ही नहीं है, ऐसा हमारा पक्ष नहीं है । न कभी ऐसा हुआ है, न कभी ऐसा होता है और न कभी ऐसा ही होगा । किन्तु तुम्हारे मत के अनुसार भी आवक का व्रत निर्विषय नहीं हो सकता, क्यों कि तुम्हारे मत के अनुसार किसी समय सभी स्थावर जीव भी स हो जाते हैं, उस समय श्रावक के त्याग का विषय बहुत अधिक बढ़ जाता है । उस अवस्था में श्रावक का प्रत्याख्यान सर्व प्राणी विषપછી તે નગર ઉજ્જડ થઈ ગયું હોય તે તેનું પ્રત્યાખ્યાન નિર્થક બની જાય છે, કેમકે-એ સ્થિતિમાં ઘાત ન કરવા ચેગ્ય કોઈ પ્રાણી ત્યાં હાતુ જ નથી. ભગવાન્ શ્રી ગૌતમ સ્વામી ઉદક પેઢાલપુત્રને કહે છે.-હે ઉંદ્રક! મારા સિદ્ધાંત પ્રમ ણે. વિચારવામાં આવે તે આ પ્રશ્ન જ ઉપસ્થિત થતા નથી. કેમકેબધા જ ત્રસ જીવે. એક જ સમયે સ્થાવર જીવે બની જાય છે, અને એ વખતે કાઇ ત્રસ જીવે। રહેતા જ નથી. એવા અમારા પક્ષ નથી. કોઇ કાળે તેમ થયું નથી. કેાઈ કાળે તેમ થતુ નથી, અને કયારેય પણ તેમ થશે નહીં. પરંતુ તમારા મત પ્રમાણે પણ શ્રાવકનું વ્રત નિવિષય અર્થાત્ નિરથ ક થઈ શકતુ' નથી. કેમકે-તમારા મત પ્રમાણે કેાઈ સમયે સ્થાવર જીવે પણ ત્રસ બની જાય છે. તે વખતે શ્રાવકને ત્યાગ કરવાના વિષય ઘણા અધિક વધી જાય છે. તે અવસ્થામાં For Private And Personal Use Only

Loading...

Page Navigation
1 ... 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797