________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मार्थबोधिनी टीका इ. शु. अ. ७ हिंसात्यागविषयक प्रश्नोत्तर'च
७१९
गोयमा ! आयुष्मन् हे गौतम! ' णत्थि णं से केइ परियार' तादृशः तावान् कोsपि पर्यायो नास्ति । 'जवणं समणोवासगस्स' यस्मिन प्रयोक्ष्यमाणपर्याये मोपासकस्य श्रावकस्य, 'एगपागाइवायविरए वि दंडे निक्खित्ते' एकमाणाप्रतिपात विरतेरपि दण्डो निक्षिप्तः । नास्ति कोऽपि पर्यायो यम् अमारयन श्रावकः स्त्रीयां प्राणातिपात मत्याख्यानमतिज्ञां सफलयेत् । 'कस्स णं तं हेउ' तरकस्य हेतोः ? 'संसारिया खल पाणा' सांसारिकाः खलु प्राणाः, परिवर्तनशीला हि प्राणिनो भवन्ति । 'थावरा विपाणा तसतार पच्चायंति' स्थावरा अपि प्राणाः प्रसवाय प्रत्यायान्ति - कदाचित् स्थावरा अपि प्राणा सा भवन्ति 'तसाचि पाणा यावरताए पच्चायति' त्रसा अपि प्राणाः स्थावरत्वाय प्रत्यायान्ति । कदाचित् त्रा अपि माणाः स्थावरा भवन्ति । 'थावर कायाओ विश्वमुच्चमाणाः सव्वे तसकार्यसि उववज्र्ज्जति' स्थावरकायतो विप्रमुच्यमानाः सर्वे जीवाः सकाये पूरयन्ते तथा-'तसकायाओ विष्पमुच्चमाणा सव्वे थावरकार्यंसि उववज्र्ज्जति' जसकायतो विप्रमुच्यमानाः सर्वे स्थावरकायेषु समुत्पद्यन्ते । 'तेसि च णं थावकार्यसि उवनज्ञानं ठाणमेयं यत्तं तेषां च खलु स्थावरकायेवृत्यन्नानां स्थानमेतद् घात्यम् । यदा ते सर्वे साः स्थावरकायेषु समुत्पद्यन्ते - तदा ते त्रसाः श्रावकस्य घातयोग्या नहीं है, जिसकी हिंसा का श्रमणोपासक त्याग कर सकता हो। इसका कारण क्या है ? संसार के प्राणियों के पर्याय परिवर्तनशील हैं। स्थावर प्राणी भी त्रस रूप में आजाते हैं और त्रस प्राणी भी स्थावर हो जाते हैं। स्थावर काय से छूटकर सभी जीव सकाय में उत्पन्न हो जाते हैं तथा काम से छूटकर सभी स्थावर कायों में उत्पन्न हो जाते है । जब वे सब स्थावर काय में उत्पन्न हो जाते हैं तो श्रमणोपासकों के घात के योग्य हो जाते हैं। ऐसी स्थिति में वह प्रतिज्ञा प्रयोजन हीन हो जाती है। मान लीजिए किसी ने ऐसी प्रतिज्ञा की कि मैं इस नगरनिवासियों का घात नहीं करूँगा । तत्पश्चात् वह नगर उजड गया
જેની હિંસાના શ્રમણે પાસક ત્યાગ કરી શકતા હોય, તેનું શુ' કારણ છે? સંસારના પ્રાણિયેના પર્યાયેા પરિવર્તન સ્વભાવવાળા છે. સ્થાવર પ્રાણી પણ ત્રસામાં આવી જાય છે. અને ત્રણ પ્રાણી પણ સ્થાવર પશુામાં આવી જાય છે સ્થાવર કાયથી છૂટીને બધા જ જીવે ત્રસકાયમાં ઉત્પન્ન થઇ જાય છે. તથા ત્રસકાયથી છૂટિને બધા જ જીવા સ્થાવકાર્યમાં ઉત્પન્ન થઇ જાય છે જ્યારે તે બધા સ્થાવરકાચેામાં ઉત્પન્ન થઈ જાય છે, તે શ્રમણેાપાસ કેના ઘાતને ચેાગ્ય થઈ જાય છે.
આ સ્થિતિમાં તે પ્રતિજ્ઞા પ્રયાજન વિનાની બની જાય છે. માનીલે કે ફાઇએ એવી પ્રતિજ્ઞા કરી હાય કે-આ નગરમાં રહેનારાઓની હિંસા કરીશ નહી' તે
For Private And Personal Use Only