________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका द्वि. श्रु. अ.७ गौतमं प्रति पुनरुदकस्य प्रश्नः ११ तद्वयं खलु आनुपूा गोत्रमुपश्लेषयिष्यामः । एवं ते संख्यापयन्ति एवं ते संख्या स्थापयन्ति नान्यत्राभियोगेन गाथापतिचोरग्रहणविमोक्षणतया बसेषु प्राणेषु निहाय दण्डं तदपि तेषां कुशलमेव भवति ।।८-७५॥
टीका-पुनरुदको भगवन्तं गौतमं पृच्छति-'सवायं उदए पेढालपुत्ते भगवं गोयमं एवं क्यासी' सवादम्-सवादम्-वादपूर्वकं पेढालपुत्र उदको भगवन्तं गौतमम्-एवम्-वक्ष्यमाणं प्रइन पृष्टवान्-'कयरे खल आउसंतो गोयमा ! तुम्भे
यह तया पाणा-तसा आउ अन्नहा' कतरे खलु ते जीवा यान्-आयुष्मन्गौतम ! यूयं वदथ किं असाः पाणा स्त्रसा, उत अन्यथा वा । कि प्रसजीव एवं असशब्देन कथ्यते-अन्यो वा कश्चित् बस इति । एवं श्रुत्वा भगवान गौतमः-'सवाय भा.वं गोयमे उदयं पेढालपुत्तं एवं क्यासी' सबादं भगवान् गौतमः उदकं पेढा पुत्रमे मवादीत् कथितवानित्यर्थः। 'माउसंतो उदगा ! जे तुम्भे वयह तसभूभ पाणा तसा' आयुष्मन्-उदक ! यान् यूयं वदय त्रसभूताः पाणाखमाः, इति। यं माणिविशेषं त्रसभूतस्वस इति त्वं कथयसि, तमहं त्रसं कथयामि । 'जे वयं वय मो तसा पाणा ते तुम्भे वयह तसभूया पाणा तसा' यान् वयं
'सवायं उदए पेढालपुत्ते' इत्यादि।
टीकार्थ-उक पेढालपुत्र ने वाद के साथ भगवान् श्री गौतम स्थानी से प्रश्न किया-आयुष्मन् गौतम! आप किन जीवों को बस करते है ? क्या इस प्राणी को बस कहते हैं अथवा अन्य किसी प्राणी को उस कहते हैं?
इस प्रश्न को सुनकर भगवान श्री गौतम स्वामी ने वाद के साथ उदक पेढालपुत्र से इस प्रकार कहा-हे आयुष्मन्-उदक। जिन प्राणियों को आप 'सभूत' कहते हो, उनको हम 'स' कहते हैं । जिनको हम बस प्राणी कहते हैं, उन्हें आप सभृत प्राणी कहते हो। ये दोनों
'सवाय उदए पेढालपुत्ते' या
ટીકા-દિક પિંઢ લપુત્ર શ્રી ગૌતમ સ્વામીને ઉત્તર સાંભળીને ફરીથી શ્રી ગૌતમ સ્વામીને પૂછયું કે-હે આયુષ્યન્ ગૌતમ! આપ કયા જીવોને ત્રસ छ। १ स प्राचीन स छ। ? Bolan 18 प्रवास ?
આ પ્રશ્ન સાંભળીને ભગવાન શ્રી ગૌતમ સ્વામીએ યુક્તિપૂર્વક ઉદક પેઢાલપુત્રને આ પ્રમાણે કહ્યું –હે આયુષ્યનું ઉદક! જે પ્રાણિને આપ “વ્યસભૂત” કહે છે તેને જ અમે “ત્રસ” પ્રાણુ કહીએ છીએ. જેને અમે ત્રણ પ્રાણી કહીએ છીએ તેને તમો ત્રસભૂત પ્રાણું કહે છે. આ બન્ને શબ્દો એક અર્થવાળ છે,
For Private And Personal Use Only