Book Title: Sutrakritanga Sutram Part 04
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 718
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समयार्थबोधिनी टीका द्वि. श्रु. अ. ७ उदकप्रति गौतमस्योत्तरः ७०७ खलु अम्हे एवं रोयइ आयुष्मन्-उदक ! भरता संसोधितं वचनम् अस्मभ्यं-गौत मेभ्यो न रोचते, 'जे ते समणा वा माहणा वा एवं माइक्वंति जाव पति' ये ते श्रमणा वा-माहना वा एवम्-भवकथनाऽनुसारेणाऽऽख्याति यावत् परेभ्यः प्ररूपयन्ति च । 'णो खल्ल ते समणा वा णिग्गंथा बा भासं भासंति' नो खलु ते श्रमणा वा निर्यन्या वा समीचीनां भाषां भाषन्ते 'अणुतावियं खलु मास मासंति' अपितु-अनुतापिनी भाषा भाषन्ते । . अयमाशयः-त्रसपदोत्तरं भूतपदसन्निवेशेनाऽपि न किमपि फलाधिक्यमवाप्यते । यतोहि-योऽर्थनमपदेन ज्ञायते-स एवार्यों भूनपदोपादानेनापि ज्ञायते, उभयोरेकार्थकत्वात् । प्रत्युत-अनायैव हि भूतपदप्रयोगः। अपि च सादृश्यबोधकोऽपि भूतशब्दो दृश्यते-देवलोकभूतं नगरमित्यादौ देवलोकसादृश्यस्य नगरेऽनु भवात् । तथा च-तथाप्तति त्रस सशमाणिनो वधाऽभावः प्रत्याख्यानेन प्रतीयेत न तु सजीवस्येति त्रसजीवानां विराधनादनर्थ एव स्यात् । यदि सादृश्यार्थको न भूतशब्दस्तदा तःप्रयोगो निरर्थक एव भवेत् । यथा शीतभूतमुदकम् इत्यत्र शीत. माहन ऐसा जो कहते या उपदेश देते हैं, वे समीचीन भाषा नहीं बोलते, परन्तु अनुनापिनी (जिनपरंपरानुसारिणी) भाषा बोलते हैं। ___ आशय यह है-'' पद के बाद 'भूत' शब्द को जोड देने का भी कोई विशेष फल नहीं है । जो अर्थ त्रस शब्द के प्रयोग से प्रतीत होता है, वही प्रसभूत शब्द से भी प्रतीत होता है। दोनों का अर्थ एक ही है, परन्तु उससे अनर्थ भी हो सकता है। यथा-'भूत' शब्द सहशता का वाचक भी देखा जाता है, जैसे 'देवलोकभूतनगर' का अर्थ है देवलोक के समान नगर । ऐसी स्थिति में यदि 'स' के साथ 'भूत' शब्द जोड़ दिया जाय तो उसका 'वस के समान प्राणी' ऐसा આપનું કથન અમને રૂચિકર લાગતું નથી શ્રમણ અને માહન એવું કહે છે અથવા ઉપદેશ આપે છે કે તેઓ સમીચીન ભાષા બોલતા નથી. પરંતુ અનુતાપિની ભાષા બોલે છે. કહેવાનો આશય એ છે કે–ત્રસ ૫હની પછી “ભૂત શબ્દને જોડવાથી પણ કોઈ વિશેષ ફળને લાભ થવાનું નથી. જે અર્થ ત્રસ શબ્દના પ્રયોગથી પ્રતીત થાય છે. એજ ત્રણભૂત શબ્દથી પણ પ્રતીત થાય છે. બંનેને અર્થ એક જ છે. પરંતુ તેનાથી અનર્થ પણ થઈ જાય છે. જેમકે-“ભૂત” શબ્દ સદશપણને વાચક पर भवामी माव छ. २४-'देवलोकभूतनगर'नो अर्थ' देवानी सरभु નગર એ પ્રમાણે થાય છે. આ સ્થિતિમાં “ત્રસ” શબ્દની સાથે “ભૂત શબ્દનો માગ કરવામાં આવે તે તેને અર્થ ત્રસ સરખા પ્રાણી તેમ કઈ સમજી લેશે. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797