________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका द्वि. शु. अ. ६ आर्द्रकमुनेगोशालकस्य संवादनि० ६७४
अन्वयार्थः-(इह लोग केवलेणं अजाणित्ता) इह लोक केवले नामा अखं सर्वतः परिदृश्यमानं सूक्ष्मस्थूलस्थावरजङ्गमादिलोक चतुर्दशरज्ज्वात्मक केवळज्ञानेन अज्ञात्वा, (जे अनागमाणा) ये पुरुषा अजानानाः (धम्म कति) धर्म कथयन्ति-उपदिशन्ति । ते अज्ञानिनः (गट्ठा) स्वयं नष्टाः (अपाणं) स्वास्मानम् (परं च) परश्च (अगोरपारे घोरंमि संसारे) अणोरपारे-आघन्तरहिते घोरे संसारे भयङ्करेऽतिदुस्तीर्णे (णासंति) नाशयन्ति-स्वयं नष्टाः परानपि नाशयन्ति । न यो हानी स वस्तुस्वरूपं न जानाति, केवलीभगवस्तीर्थकरएन । स च केवली 'लोग अजाणित्ता'. इत्यादि।
शब्दार्थ-इह लोग केवलेणं अजाणित्ता-इह लोकं केवलेन अज्ञात्वा' इस स्थावर जंगम चौदह राजू परिमित लोकको केवल ज्ञान के द्वाराविना जाने 'जे अजाणमाणा-ये अजानानाः' विना जाने जो अज्ञानी पुरुष धम्मं कहंति-धर्म कथयन्नि' धर्म का उपदेश करते हैं वे 'अणोर. पारे घोरंमि संसारे-अणोरगरे घोरे संसारे' इस आदि और अंतरहित अपार एवं घोर संसार में 'अप्पाणं-नासंति-आत्मानं नाशयति' स्वयं नष्ट होते हैं और 'परंच परश्च' दूसरों को भी 'णासंति-नाशयन्ति' नष्ट करते हैं ॥४९॥ ___ अन्वयार्थ -इस स्थावर और जंगम-त्रम या चौदह राजू परिमित लोक को केवलज्ञान के द्वारा विना जाने जो अज्ञानी पुरुष धर्म का उपदेश करते हैं, वे इस घोर संसार में स्वयं नष्ट होते हैं और दूसरे को भी नष्ट करते हैं ॥४९॥ ___ भावार्थ- जो ज्ञानी नहीं है वह वस्तुस्वरूप को सम्यक् प्रकार
'लोग अजाणित्ता' त्यादि
शार्थ -इह लोग केवलेण अजाणित्ता-इह लोकं देवलेन अज्ञात्वा' । સ્થાવર અને જગમ–ત્રસ વિગેરે ચૌદ રાજુ પ્રમાણવાળા લેકને કેવળજ્ઞાન દ્વારા
या विना जे अजाण माणा-ये अनानानाः' एय! विना ने अज्ञानी ५३५ 'धम्म कह ति-धर्म कथयन्ति' मना ५३ सा छे. तसा 'अणोरपारे घोरंमि संसारे-अणोरपारे घोरे संसारे' या माहिमतति अपार घार सेवा संसारमा 'अप्पाणं नासति-आत्मान नाशयन्ति' पोते ॥श मे छे. अने 'पर'च-परश्च' भीनयाने। ५ 'नाति-नाशयन्ति' नारा ४२ छे.
અન્વયાર્થ–આ સ્થાવર અને જંગમ-ત્રસ અથવા ચૌદ રાજુ પ્રમાણવાળા લેકને કેવળજ્ઞાન દ્વારા જાણ્યા વિના જે અજ્ઞાની પુરૂષ ધર્મને ઉપદેશ કરે છે. તે આ ઘર સંસારમાં પિતે નષ્ટ થાય છે અને બીજાને પણ નષ્ટ કરે છે. રાજા
ભાવાર્થ-જે જ્ઞાની હતા નથી, તે વસ્તુ વરૂપને સારી રીતે સમજી
For Private And Personal Use Only