________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयाबोधिनी रीका हि.श्रु. म. ६ आईकमुने!शालकस्य संवादनि० ६८१ __ अन्वयार्थ:-(समणबएसु) श्रमणव्रतेषु-यतिव्रतेषु विद्यमानः संयतः (संव: कछरेणावि य) संवत्सरेणापि च (एगमेगं) एकैकम् (पाणं) माणं जीवम् (हणंता) इनन्-मारयन् (से पुरिसे) स पुरुषः (अणज्जे आयाहिए) अनार्यः आख्यातःकथितः (तारिसे) तादृशाः पुरुषाः (केवलिणो ण भांति) केवलिना-केवळ ज्ञानवन्तो न भवन्ति कथमपीति ॥५१॥ । टीका-पुनराईको मुनिः पूर्वोक्तचादिनं पाह-'समणमएसु' श्रमणबतेषु -यः पुरुषः श्रमणाना-साधूनां व्रतेषु विद्यमानोऽपि, 'संवच्छरेणावि य' संवत्सरे'संवच्छरेणावि' इत्यादि।
शब्दार्थ-'समणधएसु-श्रमणवतेषु' जो पुरुष श्रमणों के व्रतों में रहकर 'संवच्छरेणावि-संवत्सरेणापि' एकवर्ष में 'एगमेग-एकैकमपि' एक एक भी 'पाण-प्राण' प्राणी का 'हर्णता-नन्' घात करते हैं 'से परिसे-स पुरुषः' वह पुरुष 'अणज्जे आयाहिए-अनार्यः आख्यातः' अनार्य है, ऐसा कहा गया है 'तारिसे-ताहशाः' 'ऐसे पुरुष 'केवलियो न भवंति-केवलिनः न भवन्ति' केवलज्ञान नहीं पा सकते हैं॥५४॥ ___अन्वयार्थ--जो पुरुष श्रमण के व्रतो में रहकर एक वर्ष में एक एक प्राणी का घात करते हैं, वे अनार्य हैं । ऐसे पुरुष केवलज्ञान नहीं पा सकते ॥५४॥
टीकार्थ--आद्रक मुनि पुनः हस्तितापस से कहते हैं-जो पुरुष श्रमण के व्रतों से स्थित होते हुए भी एक वर्ष में एक एक प्राणी
'संवच्छरेणाधि' त्यादि
शाय-'समणचएसु-श्रमणव्रतेषु' ५३५ श्रमदाना प्रभारहीन 'संवच्छरेणावि-संवत्सरेणापि' मे १ मा 'एगमेग-एकैकं' से पाणं प्राण प्राधीन 'हणता-नन्' १५ ४२ छे. 'से पुरिसे-सः पुरुषः' ते ५३५ अणज्जे आयाहिए-अनार्यः आख्यातः' मना छ तम उवामां मावेश छ. 'तारिसे-ताशाः' मे॥ पु३१ 'केवलिणो न भवंति-केवलिनः न भवन्ति' amજ્ઞાન પ્રાપ્ત કરી શકતા નથી. પકા
અન્વયાર્થ-જે પુરૂષ શ્રમણ વ્રતમાં રહીને એક વર્ષમાં એક પ્રાણીને વધ કરે છે તેઓ અનાર્ય જ છે. એવા પુરૂષે કેવળજ્ઞાન પ્રાપ્ત કરી શકતા નથી. પાપક
ટીકાઈ–ફરીથી હસ્તિતાપસને આદ્રક મુની કહે છે કે--જે પુરૂષ શ્રમણના વ્રતમાં સ્થિત રહીને પણ એક વર્ષમાં એક એક પ્રાણીની હિંસા
For Private And Personal Use Only