________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृतानसून
अहादरिसियं मे वियागरे । समाय' हे आयुष्मन् ! तं प्रश्नं यथा श्रुतं यथादर्शक ने व्यागृणीहि-कथय सवाद-वादेन सहितम्, यथा भगवतो महावीरस्य समीपे भगवखा श्रुतं निश्चितश्च तथा सवाद मे कथयेत्यर्थः, ततः 'भगवं गोयमे उदयं पेढालपुर्व एवं यासी' भगवान गौतम उदकनामानं पेढालपुत्रमेवम्-वक्ष्यमाणपकारं धच मादीत् । 'अवियाइ आउसो! सच्चा निसम्म जाणिस्सामो सवार्य' अपि चेत्-अ युष्मन् ! श्रुत्वा निशम्य वर्ष ज्ञास्यामः सवादम्, गौतमोऽवोचत् भगवत्पश्न श्रुत्वा यद्यहं ज्ञास्यामि-दा-सवादं तदुसरं दास्यामि । 'उदए पेढालपुत्ते भगवं गोयम एवं वयासो' पेढावपुत्रो भगवन्तं गौतममेवमादीदिति ॥४-७१॥ . मूलम्-आउसो! गोयमा! अस्थि खलु कुमारपुत्तिया नाम समणा निग्गंथा तुम्हाणं पवयणं पत्रयमाणा गाहावई समगोवासगं उबसन्नं एवं पच्चरखानोति-गण्णत्थ अभिओएणं गाहावइ चोरग्गहणविमोक्खणयाए तसेहिं पाणेहिं णिहाय दंडं, एवं णं पच्चक्खंताणं दुप्पच्चक्खायं भवइ, एवं ण्हं पच्चक्खावेमाणाणं दुपच्चक्खावियत्वं भवइ, एवं ते परं पच्चक्खावेमाणा अतियरंति सयं पतिपणं, कस्स तं हेउं ? संसारिया खलु पाणा थावरा वि पाणा तसत्ताए पञ्चायंति, तसा वि पाणा पूछना है। उसका उत्तर भगवान महावीर से आग्ने जैसा सुना है और विचार किया है, वह मुझसे वाद सहिन अर्थात् युक्तिपूर्वक कहिए।
गौतम स्वामी ने उदकपेढार पुत्र से इस प्रकार कहा-आयुष्मन् । आपके प्रश्न को सुनकर यदि मुझे ज्ञान होगा तो वाद के साथ उसका उत्तरदंगा। तब उदक पेढालपुत्र भगवान् गौतम से इस प्रकार कहने लगे-॥४॥ ભગવાન મહાવીર સ્વામી પાસેથી તમે જે પ્રમાણે સાંભળેલ હોય અને વિચારેલ હોય તે પ્રમાણે મને વાદ સહિત અર્થાત યુક્તિયુક્ત રીતે કહો.
ગોતમસ્વામીએ ઉદકપેઢાલ પુત્રને આ પ્રમાણે કહ્યું છે આયુષ્માન આપના પ્રશ્નને સાંભળીને જે મારા જાણવામાં હશે તે વાદ સહિત એટલે કે સયુક્તિક રીતે તેને ઉત્તર આપીશ. તે પછી ઉદપેઢાલપુત્ર ભગવાન ગૌતમને આ પ્રમાણે કહેવા લાગ્યા. સૂ૦ હો .
For Private And Personal Use Only