________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सार्थबोfuttarai fr. शु. अ. ७ उ० प्रत्याख्यानविषयकशङ्का प्रदर्शनम् ६९९ थावरताप पच्चायंति, थावर कावाओ विष्पमुचमाणा तसकायंसि 'उववजीत, तसकायाओ विप्पमुच्चमाणा थावरकायंसि उववजंति, तेर्सि चणं थावरकायंसि उववण्णाणं ठाणमेयं घतं । सु०५ ॥ ७२ ॥
छाया - आयुष्मन् ! गौतम ! सन्ति खलु कुमारपुत्राः नाम श्रमणाः निर्ग्र न्याः युष्माकं प्रवचनं प्रादन्तः गायारतिं श्रमणोपासक मुसन्नमेवं प्रत्याख्यापयन्ति नान्यत्राभियोगेन गाथापत्तिचोरग्रहणविमोक्षणेन त्रसेषु प्राणेषु निहाय दण्डम् एवं प्रत्याख्वायतां दुष्प्रत्याख्यानं भवति, एवं प्रत्याख्यापयतां दुष्पत्याख्यापयितव्यं भवति, एवं ते प्रत्यारूपापयन्तोऽति-चरन्ति स्वां प्रतिज्ञाम् । 'कस्थ हेतोः संसारिणः खलु प्राणाः-स्थावरा अपि प्राणाः सत्वाय प्रत्यायान्ति त्रसा अपि प्राणाः स्थावरस्वाय मत्यायान्ति स्थावर कायाद् विमुच्यमानाः सकाये पृत्पद्यन्ते, सकायाद् विमुच्यमानाः स्थावरकायेप्रत्ययन्ते तेषां च खलु स्थावरकायेषूपन्नानां स्थानमेतद् घात्यम् ||५ ७२||
टीका- 'आउसो गोवमा !' आयुष्मन् गौतम ! उदको वदति भगवन्तं गौतमम्, हे गौतम! 'अस्थि खलु कुमारपुत्तिया नाम समगा निग्गंथा' सन्ति खलु कुमारपुत्राः श्रमणा निर्यन्याः - कुमारपुत्रा नामानो जैनाः साधवः सन्ति । 'तुम्हाणं पत्रयणं पत्रयमाणा गावई सणास उवसन्नं एवं पञ्चकखार्येति' युष्माकं प्रवचनं प्रवदन्तो गाथापतिं श्रमणोपासकम् उपसन्नमेवं प्रत्याख्यापयन्ति, ते च कुमारपुत्राः साधवो भगवतः प्रवचनमनुवर्त्तमानाः श्रावकानेवं प्रत्याख्यापयन्ति । 'णण्णत्थ अभिओएणं गाहावइवोरगहण विमोक्खयाए' नाऽन्यत्राऽमियोगेन गाथापतिचोर
'आउसो ! गोयमा' इत्यादि ।
टीकार्थ - - उदक पेढालपुत्र ने भगवान् गौतम से कहा- आयुष्मन् गौतम ! कुमार पुत्र नामक श्रमण निर्ग्रन्थ हैं जो आपके प्रवचन का उपदेश करते हैं। जब कोई श्रमणोपासक प्रत्याख्यान करने के लिए उनके पास पहुंचता है तो वे उसे यों प्रत्याख्यान करवाते हैं- 'राजा आदि के अभियोग (बलात्कार) के सिवाय, गाथापति चोर विमोक्षण “आउसो गोयमा' इत्यादि
ટીકા
ઉદકપેઢાલપુત્રે ભગવાન ગૌતમને કહ્યું-હું આયુષ્મન ગૌતમ ! કુમાર પુત્રક નામના શ્રમણ નિગ્રન્થ છે, જે આપના પ્રવચનના ઉપદેશ કરે છે. જ્યારે કોઇ શ્રમણેાપાસક પ્રત્યાખ્યાન કરવા માટે તેમની પાસે જાય છે, તે તે તેને આ પ્રમાણે પ્રત્યાખ્યાન કરાવે છે. ‘રાજા વિગેરેના અભિયેાગ (બલાત્કાર)
For Private And Personal Use Only