________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मार्थबोधिनी टीका द्वि. थु. अ. ७ उ० प्रत्याख्यानविषये उदकस्याभिप्रायः ७०३ नीतवान् । अनुनीतेन राज्ञा च केवलमेकपुत्रवधत्यागमात्रेण अनुगृहीतः स वैश्यः । तद्वत् साधुः सर्वेषामपि वधं निवारयन कालगत्या दुरत्ययैकस्यापि बधं निवारयेदिति सोऽयं गाथापति चोरग्रहणविमोचनन्यायः ॥५-७२॥
मूलम् एवं पहं पञ्चकखंताणं सुपच्चक्खायं भवइ, एवं पह पञ्चखावेमाणाणं सुपच्चक्खावियं भवइ, एवं ते परं पचपखावेमाणा णाइयरंति सयं पवणं, णवणत्थ अभिओगेणं गाहावइवोरगहणविमोक्खणयाप तसभूएहिं पाणेहिं निहाय दंडं, एवमेव सइभासाए परक्कमे विज्जमाणे जे ते कोहा वा लोहा वा परं पञ्चखावेंति अयं पिणो उवएसे णो णेयाउए भवइ, अवियाई आउसो ! गोयमा ! तुब्भं पि एवं रोयइ ॥ सू० ६ ॥ ॥७३॥
छाया - एवं खलु प्रत्याख्यायतां सुप्रत्याख्यातं भवति । एवं खलु प्रत्याख्यापयतां प्रत्याख्यापितं भवति । एवं ते परं प्रत्याख्यापयन्तो नातिवरन्ति स्त्रीयां प्रतिज्ञाम्, नान्यत्राऽभियोगेन गाथापतिचोरग्रहणविमोक्षणतः सभूतेषु प्राणेषु निशय दण्डम् । एवमेव सति भाषायाः पराक्रमे विद्यमाने ये ते क्रोधाद्वा लोभाद्वा परं प्रत्याख्यापयन्ति ( तेषां मृषावादो भवति) अयमपि न उपदेशो, नैयायिको भवति । अपि च आयुष्मन् ! गौतम ! तुभ्यमपि एवं रोचते ॥६-७३॥
न
एक पुत्र को बचानेका अत्यंत विनय के साथ प्रयत्न किया वणिक के अनुनय-विनय को स्वीकार करके राजाने एक पुत्र को बचाने को प्राणवध से मुक्त किया। इसी प्रकार साधु तो सभी प्राणियों के प्राणातिपात का त्याग करना चाहता है किन्तु जब यह संभव नहीं होता और कोई सब प्राणियों के प्राणातिपात का त्याग करने में समर्थ नहीं होता तो जितना त्याग कर सके उतनाही करवाता है। यही गाथापति चोर विमोक्षणन्याय का अभिप्राय है ॥ ५ ॥
અચાવવા માટે ઘણા જ વિનયપૂર્ણાંક પ્રયત્ન કર્યાં તે વાણિયાના વિનયને સ્વીકારીને રાજાએ તેના એક પુત્રને ફાંસીથી મુક્ત કર્યાં. આ પ્રમાણે સાધુ તે બધા જ પ્રાણિયાના પ્રાણાતિપાતનેા ત્યાગ કરવાની ઈચ્છા રાખે છે. પરતુ જ્યારે તેના સંભવ હાતા નથી. અને કેાઈ બધા જ પ્રાણિયાના પ્રાણાતિપાત (હિંસા)ના ત્ય ગ કરવામાં સમય થતા નથી તેા જેટલાને ત્યાગ કરી શકાય એટલાના જ ત્યાગ કરાવે છે. આજ ગાથા િચારવિમાક્ષણ ન્યાયના અભિપ્રાય છે. સૂ॰ પાા
For Private And Personal Use Only