Book Title: Sutrakritanga Sutram Part 04
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 712
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir G समयार्थबोधिनी टीका द्वि.श्रु. अ. ७ गा. चोरग्रहणविमोचनन्यायस्वरूपम् ७०१ विप्पमुच्चमाणा थावरकायसि उववज्जति' त्रसकायाद्विप्रमुच्यमानाः स्थावरकाये धृत्पद्यन्ते । 'तेति च णं थावरकायंसि उवत्रणाणं ठाणमेयं धत्तं तेषां च स्थावर कायेपनानां स्थानमेतद् घात्यम्, कदाचित् त्रसाः स्थावरतामापद्यन्ते कर्मत्रला स्पूर्वशरीरं परित्यजन्ता, तथा-स्थावरा अपि पूर्व स्थावाशरीरं परित्यजन्तो विळक्षणकर्मबलात् प्रसशरीरम् आप्नुवन्ति । प्रतिज्ञा कृता सजीवविषया, सच स्थावरतां गतः । स्थावरे विहन्यमाने प्रतिज्ञा कथमुपपादिता स्यादिति भावः । अतः प्रत्याख्याने किचिद्विशेषणीयं येन प्रतिज्ञा संपादिता स्यादिति मे मतिः। ____ गाथारतिचौरग्रहणविमोचनन्यायस्वरूपमित्थम्-तथाहि-कुत्रचिदेशे-एकोराजा आसीत् तेन कदाचिदेवं विज्ञापितम्-अहो लोकाः! अद्य नगराद् बहिरुघाने कौमुदीमहोत्सवो मन्तव्यो वर्तते । अतोऽस्यां रात्रौ नगरे केनापि न ६व्यम् - किन्तु-ततो बहिरुघाने गन्तव्यम् । अन्यथा-पाणदण्डो भविष्यति, तच्छूवा में उत्पन्न हो जाते हैं और स्थावर काय से छूटकर बस कापमें उत्पन्न हो जाते हैं। ऐसी स्थिति में प्रतिज्ञा करने वाले ने त्रस जीवों की हिंसा का त्याग किया और उस जीव स्थावर के रूप में उत्पन्न हो गया तो उस समय वह उसका घात करने लगेगा। इस प्रकार स्थावर जीव का घात करने पर उसकी प्रतिज्ञा खंडित हो जाती है। अतएव प्रतिज्ञा लेते समय ऐसा कुछ विशेषण जोड़ना चाहिए जिससे मतिज्ञा खण्डित न हो। ऐसा मेरा अभिप्राय है। ऊपर गाथापति चोर विमोक्षण नामक जिसन्याय (उदाहरण) का उल्लेख किया गया है, उसका स्वरूप इस प्रकार है-किसी जगह एक राजा था । एक बार उसने घोषणा करवाई-हे लोको ! आज नगर के बाहर उद्यान में कौमुदी महोत्सव मनाना है, अतएव इस रात्रि के સ્થાવરપણામાંથી છૂટીને ત્રસકાયમાં ઉત્પન્ન થઈ જાય છે. એવી સ્થિતિમાં પ્રતિજ્ઞા કરવાવાળાએ ત્રસ જીવેની હિંસાને ત્યાગ કર્યો અને ત્રસ તથા સ્થાવરપણુથી ઉત્પન્ન થયા. તે તે સમયે તેને વાત કરવા લાગશે. આ રીતે સ્થાવર જીવને ઘાત કરવાથી તેની પ્રતિજ્ઞા ખંડિત થઈ જાય છે. તેથી જ પ્રતિજ્ઞા લેતી વખતે એવું કંઈક વિશેષણ જવું જોઈએ કે જેનાથી પ્રતિજ્ઞા ખંડિત ન થાય. આ પ્રમાણે મારો અભિપ્રાય છે . ઉપર ગાથાપતિ ચેરવિમેક્ષણ નામના જે ન્યાયનું ઉદાહરણ આપીને તેને ઉલ્લેખ કર્યો છે, તે ન્યાય આ પ્રમાણે છે. કેઈ સ્થળે એક રાજા હતા તેણે જાહેરાત કરાવી કે-હે લેકે ! આજે નગરની બહાર ઉદ્યાનમાં કોમી નામને ઉત્સવ મનાવે છે. તેથી રાત્રીના સમયે કોઈએ શહેરની અંદર રહેવું For Private And Personal Use Only

Loading...

Page Navigation
1 ... 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797