Book Title: Sutrakritanga Sutram Part 04
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 708
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समयार्यबोधिनी टीका द्वि. श्रु. अ. ७ उदकपेढालपुत्रस्य शङ्काप्रदर्शनम् श्रुतं यथादर्शनं मे व्याणीहि सवादं भगवान् गौतमः उदकं पेढालपुत्रमेवमवादीद अपि चेदायुष्मन् ! श्रुत्वा निशम्य ज्ञास्यामः सवादमुदकः पेढालपुत्रो भगवन्तं गौतममेवमवादीत् ॥ ०४-७१॥ १९७ टीका- 'तस्सिं चणं गिद्दपदेसंमि भगवं गोयमे विहर' तस्मिंश्च खलु गृहमदेशे भगवान गौतमो विहरति । बनवण्डीय गृहसमीपे गौतमः कदाचित् समसृतः । 'मत्र च णं अहे आरामंसि' भगवांश्चाचः आर में, स च गौतमः पूर्वानु पूय विहरन् ग्रामानुग्रामं द्रवन् बनवण्डे समवसृत इत्यर्थः, 'अहे णं उदए पेढाल पुसे भगवं पासावञ्चिज्जे नियंठे मेवज्जे गोतेण जेणेव भगवं गोयमे तेणेव उवागच्छर' अथ खल उदकः पेढालपुत्रो भगवत्पार्श्वपस्थीयः - भगवत्पार्श्वस्वामिनः परम्पराशिष्यापत्यम्, निर्ग्रन्यो गोत्रेण मेदार्य:- मेदार्यगोत्रेण निर्ग्रन्थः- मेदार्यगोत्रो निर्ग्रन्थ इत्यर्थः यत्र गौतमस्तत्रोपागच्छति भगवतः श्री पार्श्वनाथस्य परम्पराऽपत्यं मैदार्यगोत्रो भगवतो गौतमस्य समीपमागत्योपविशति । 'उवागछत्ता' उपागत्य 'भगवं गोयमं एवं वयासी' भगवन्तं गौतममेवमवादीत्, 'आउसो गोमा !' आयुष्मन् गौतम ! 'अस्थि मे केइपदे से पुच्छियन्वे' अस्ति खलु मे कश्चित्मदेशः प्रष्टव्यः - आगमोक्तं प्रष्टव्यं मे किञ्चिद्विद्यते । 'तं च आउसो ! अहासुयं , For Private And Personal Use Only 'सि च णं' इत्यादि । टीकार्थ - एक वार गौतम स्वामी उस वनखण्ड में बने गृह के समीप पधारे । अर्थात् अनुक्रम से विहार करते हुए और एक ग्राम से दूसरे ग्राम पहुंचते हुए उस वनखण्ड में पधारे। उस समय उदकपेढाल पुत्र नामक निर्ग्रन्थ, जो भगवान् पाश्र्वनाथ की परम्परा के शिष्य थे, तथा मेदार्य गोत्रीय थे, भगवान् गौतम के समीप आकर बैठे । समीप आकर उन्होंने गौतम से कहा- हे आयुष्मन् गौतम ! मुझे आप से कुछ 'तहिंस चणं' इत्याहि ટીકા ...એકવાર ગૌતમ સ્વામી તે વનખંડમાં બનેલા ગૃહની નજીક પધાર્યા અર્થાત્ અનુક્રમથી વિહાર કરતાં કરતાં અને એક ગામથી ખીજે ગામ પહેાંચતા થકા તે વનખંડમાં પધાર્યા. તે વખતે ઉદક પેઢાલપુત્ર નામના નિગ્રન્થ કે જે ભગવાન પાર્શ્વનાથની પર ંપરાના શિષ્ય હતા તથા મેદા` ગોત્રના હતા. તેઓ ભગવાન્ ગૌતમસ્વામીની પાંસે આવીને બેઠા અને તે પછી ગૌતમસ્વામીને કહ્યું કે-હ આયુષ્મન ગૌતમ! મારે આપને કંઈક પૂછવું છે, તેના ઉત્તર सू० ८८

Loading...

Page Navigation
1 ... 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797