________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुत्रकृताङ्गसूत्रे हारिणी च पसादयुक्ता वा 'जाव पडिरूवा' यावत्पतिरूपा-सुमनोहरा, यावत्पदेन -दर्शनीया अभिरूपेति ग्राह्यम् । 'तीसेणं सेसदवियाए' तस्याः खलु शेषद्रच्या नामवत्याः 'उदगसालाए' उदकशालाया:-प्रपायाः 'उत्तरपुरस्थिमे दिसीमाए' उत्तरपूर्वस्यां दिशि एत्थ णं' अत्र खलु 'हत्थिनामे णाम वणसंडे होस्था' इस्तियाम: नामा वनषण्ड आसीत् । 'किण्हे रणभो वाणसंडस्स' कृष्णो वर्णको वन पण्डस्य-तद्वनं कृष्णरूपं बहुविधपुष्पपुष्करिणीपक्षिमृगादिभिरावृत्तमासीत् एतस्य व्याख्या औपपातिक सूत्रे पीयूषवर्षिणी टोकायां विलोकनीया ॥५०३-७०॥
मूलम्-तस्सिं च णं गिहपदेसंमि भगवं गोयमे विहरह, भगवं च णं अहे आरामंसि । अहे णं उदए पेढालपुत्ते भगवं पासावच्चिज्जे नियंठे मेयज्जे गोत्तेणं जेणेव भगवं गोयमे तेव उवागच्छइ, उवागच्छित्ता भगवं गोयमं एवं वयासी-आउसंतो! गोयमा ! अस्थि खलु मे केइ पदेसे पुच्छियब्वे तं च आउसो! अहासुयं अहा दरिसियं मे वियागरेहि सवायं, भगवं गोयमे उदयं पेढालपुत्ते एवं वयासी अवियाइ आउसो! सोच्चा णिसम्म जाणिस्सामो सवायं उदए पेढालपुत्ते भगवं गोयमे एवं वयासी ॥सू० ४॥७॥
छाया-तस्मिंश्च गृहमदेशे भगवान् गौतमो विहरति, भगवांश्वाध आरामे । अथ खलु उदकः पेढालपुत्रः भगवत्पार्थापत्यीयः निर्गन्यः मेदार्यों गोत्रेण यत्रैव भगवान् गौतमस्तत्रैव उपागच्छति, उपागम्य भगवन्तं गौतममेवमवादीद आयुष्मन् गौतम ! अस्ति खलु में कोऽपि प्रदेशः Rष्टव्यः, तच्चाऽऽयुन् ! यथा उदकशाला के उत्तर पूर्व दिशा में हस्तियाम नामक वनखण्ड था। वह कृष्ण वर्ण था, इत्यादि वर्णन यहां औपपातिक सूत्र के अनुसार कर लेना चाहिए। अर्थात् वह विविध प्रकार के पुष्पों पुस्करिणियों पक्षियों, मृगों आदि से युक्त था। इनकी व्याख्या औपपातिकसूत्र की पीयूषवर्षिणी टोका में देख लेनी चाहिए ॥३॥ પ્રાસાદય અને રમણુંય હતું. તે શેષદ્રવ્ય” નામની ઉદકશાળા-પરબની ઉત્તર પૂર્વ દિશામાં હસ્તિયામ નામનું વનખંડ હતું. આ વનખંડ કૃષ્ણવર્ણવાળું હતું વિગેરે વર્ણન અહીંયાં ઔપપાતિક સૂત્રમાં કહ્યા પ્રમાણે સમજી લેવું અર્થાત્ તે જાદા જુદા પ્રકારના પુપિ, પુષ્કરિણયે, પક્ષિ, વિગેરેથી યુક્ત હતું આની વ્યાખ્યા ઔપપાતિક સૂત્રને પ યૂષ ષિણી ટીકા માં જોઈ લેવી. સૂ૦ રૂા
For Private And Personal Use Only