________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृतासो स्याऽध्ययनस्येदमादिम सूत्रम्-'तेणं कालेणं तेणं समएणं इत्यादि । . मूलम् -तेणं कालेणं तेणं समएणं रायगिहे णामं नयरे होत्था, रिद्धस्थिमियसमिद्धे वण्णओ जाव पडिरूवे, तस्स णं रायगिहस्त नयरस्स बाहिरिया उत्तरपुरस्थिमे दिसीभागे एस्थ णं नालंदा नाम बाहिरिया होत्था, अणेगभवणसयसन्निविट्ठा जाव पडिरूवा ॥सू०१॥६॥ - छाया--तस्मिन् काले तस्मिन् समये राजगृहं नाम नगरमासीत्, ऋद्धस्तिमितसमृद्धं वर्णको यावत्पतिरूपम् । तस्य रानगृहस्य नगरस्य बहिः उत्तरपौरस्त्ये दिगविभागे, अत्र खलु नालन्दानामवाहिरका आसीत् , अनेनकमवनशतसभिविष्टा यावद प्रतिरूपा ॥१-६८॥ .टीका-'तेणं कालेणं' तस्मिन् काले-उपदेष्टुर्महावीरस्य य उपदेशकालस्त. स्मिन् काले 'तेणं समएणं' तस्मिन् समये-कालस्यैव विभागविशेषः समयस्तस्मिन् 'रायगिहे नाम नयरे होत्था' राजगृहं नाम नगरमासीत्-राज्ञो नगरं राजनगरम्, गृहाणां राजेव गृहं यत्र तद्राजगृहम्, तदास्यं नगरमासीत् । अस्य कथा ग्रन्थान्तरादवसेया । ननु-तनगरस्येदानीमपि सत्त्वात् कथमासीदिति भूतकालिकपयोग 'तेणं कालेणं' इत्यादि। ___टोकार्थ--उस काल में अर्थात् उपदेष्टा भगवान् महावीर के उप. देश के काल में तथा उस समय में अर्थात् उसकाल के उस विभाग विशेष में उस अवसर पर, राजगृह नामक नगर था। जिस नगर में गृहों के राजा के समान अर्थात् अति उत्तम गृह हों वह राजगृह कह लाता है । परन्तु यहां तो इस नामके नगर से ही अभिप्राय है।
शंका-राजगृह नगर तो इस समय भी विद् मान है, फिर 'होत्था-आसीत्-था' इस भूतकाल का प्रयोग क्यों किया गया ? मध्ययननु भा ५९ सूत्र छ. 'तेणं कालेज' त्या
ટીકાર્થ–તે કાળે અર્થાત્ ઉપદેશ આપવાવાળા ભગવાન મહાવીરના ઉપદેશ કાળમાં તથા તે સમયમાં અર્થાત્ તે કાળના તે વિભાગ વિશેષમાં, તે અવસરે રાજગૃહ નામનું નગર હતું. જે નગરમાં ગૃહાના રાજા જેવા અર્થાત્ અત્યંત શ્રેષ્ઠ ગૃહે હેય. તે રાજગૃહ કહેવાય છે. પરંતુ અહીંયાં તે ૨જ ગૃહ નામના નગરની સાથે જ સંબંધ છે.
શંકા–રાજગૃહ નગર તે આ વખતે પણ વિદ્યમાન છે. તે પછી 'होत्था' 'आसीतू' तुमा प्रमाणे भूताने प्रयास ३ ४२वामा मावत छ ?
For Private And Personal Use Only