________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृतागायत्रे बहिः प्रदेशे 'उत्तरपुरस्थिमे' उत्तरपूर्वस्या दिशोरन्तराले ईशानकोणे इति यावत् 'दिसीमाए' दिग्विभागे 'एत्थ णं' अत्र खलु एतस्य राजगृहस्य 'बाहिरिया' बाबभूमौ 'नालंदा नाम' नालन्दानाम्नी 'बाहिरया' बाहिरका-पाटक:-लघुग्राम: होस्था' आसीत् , साकीशी तत्राह-'अणेगभवण' इत्यादि । 'अणेगमवणसयसंनि: लिहाजाव पडिरूवा' अनेकभवनशतसनिविष्टा-अनेकैः-बहुभिः भवनशतः सन्निविष्टा-युक्ता यावत्पतिरूपा आसीत्-अभूदिति । यावत्पदेन प्रासादीया दर्शनीया अमिरूपा इति ग्राह्यम् ।।१०१-६८॥
मूलम्-तत्थ णं नालंदाए बाहिरियाए लेवे नाम गाहावई होत्था, अड्डे दित्ते वित्ते विच्छिण्णविपुलभवणसयणासण. जाणवाहणाइण्णे बहुधणबहुजायरूवरजए आओगपओगसंपउत्ते विच्छड्डियपउरभत्तपाणे बहुदासीदासगोमहिसगवेलगप्पभूए बहुजणस्त अपरिभूए या वि होत्था । से णं लेवे नामं गाहावई समणोवासए या वि होत्था, अभिगयजीवाजीवे जाव लेना चाहिए, यावत् वह इतना सुन्दर था कि प्रत्येक दर्शक को उसका नया-नया ही रूप दृष्टिगोचर होता था। . 'णं शब्द वाक्य के अलंकार के लिए है अर्थात् वाक्य की शोभा बढाने के लिए प्रयुक्त किया गया है । उम राजगृह के बाह्य प्रदेश में, उत्तर-पूर्व दिशा में अर्थात् ईशान कोण में नालन्दा नामक पाटक (पाडा) मुहल्ला या उपनगर था। उसमें सैरड़ों भवन थे यावत् वह प्रासादीय था, दर्शनीय था, अभिरूप एवं प्रतिरूपथा अर्थात् वह अतीव सुन्दर था ॥१॥ ચમ્પાનગરીના વર્ણનની જેમ સમજી લેવું. યાત્ તે એટલું બધું સુંદર હતું કે- દરેક જેનારાને તેનું નવું જ સ્વરૂપ જોવામાં આવતું હતું.
“” શબ્દ વાક્યના અલંકાર મટે છે. અર્થાત્ વાક્યની શોભા વધારવા માટે તેને પ્રયોગ કરવામાં આવેલ છે. તે રાજગૃહના બહારના પ્રદેશમાં– ઉત્તર-પૂર્વ દિશામાં અર્થાત્ ઈશાન ખૂણામાં “નાલન્દા' નામનું પાટક (પાડા) મે હલ્લે અથવા ઉપનગર હતું. તેમાં સેંકડે ભવ હતા યાવત્ તે પ્રસાદીય હતું, દર્શનીય હતું અભિરૂપ અને પ્રતિરૂપ હતું અર્થાત્ તે અત્યંત સુંદર હતું, સૂ.૧
For Private And Personal Use Only