________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समार्थबोधिनी टीका द्वि. श्रु. अ. ७ सप्तमाध्ययनावतरणिका
॥ अथ सप्तममध्ययनमारभ्यते ॥
गतं षष्ठ मध्ययनं साम्प्रतं सप्तममध्ययनमारभ्यते । षष्ठाऽध्ययने विस्तरशः साधूनामाचारः प्रदर्शितः परन्तु श्रावकाणामाचारी न दर्शित इति श्रावकाणामाचारं दर्शयितुं सप्तममध्ययनमारभ्यते । एतस्य नालन्दीयाऽध्ययनमिति नाम सम्पद्यते । राजगृहाद् बहिर्नालन्दा नामकं पाटकं विद्यते तत्र यद् जातं तद् व्यपदिश्यते अतो नालन्दीयमिति अध्ययनस्य व्यपदेशः । न अलं याचकेभ्यो निषेधवचनं ददातीति नालन्दा, अत्र न अलं शब्दौ उभावपि निषेधार्थको, मकृतार्थबोधकौ एव भवतः । अतो ज्ञायते तत्र याचकानां समस्तार्थप्राप्तिर्भवतीति, अनेन सम्बन्धेनाऽयातस्या सतवां अध्ययन का प्रारंभ
६.८७
छठा अध्ययन समाप्त हुआ, अब सातवां आरंभ करते हैं। उठे अध्ययन में विस्तार पूर्वक साधु का आवार प्रदर्शित किया गया है किन्तु श्रावकों के आचार का प्रतिपादन करने के लिए सातवें अध्ययन का आरंभ किया जाता है । इस अध्ययन का नाम 'नालन्दीय' है । राजगृह नगर के बाहर नालन्दा नामक पाटक (पाडा) उपनगर - है । उससे संबंध रखने वाला विषय 'नालन्दीय' कहलाता है । यही कारण है कि इस अध्ययन का 'नालन्दीय-अध्ययन' नाम पड़ा है । 'नालन्दा' शब्द के तीन अवयव हैं- न + अलम् + दा याचकान् प्रति इति नालन्दा यहाँ न और अलम् यह दो निषेध द्योतक शब्द हैं जो एक विधि को प्रकट करते हैं। इससे प्रतीति होती है कि वहां याचकों को पदार्थों का लाभ होता था । इम सम्बन्ध से प्राप्त इस अध्ययन का यह आदि सूत्र हैंસાતમા અધ્યયનના પ્રારભ
For Private And Personal Use Only
છઠ્ઠું' અધ્યયન સમાપ્ત કરીને હવે આ સાતમા અધ્યયનના પ્રારંભ કરવામાં આવે છે. છઠ્ઠા અધ્યયનમાં વિસ્તારપૂર્વક સાધુના આચાર બતાવવામાં આવેલ છે. પરંતુ શ્રાવકાના આચાર કહેલ નથી. તેથી શ્રાવકના આચારનું પ્રતિપાદન કરવા માટે આ સાતમા અધ્યયનના આરંભ કરવામાં આવે છે. આ અધ્યયનનું નામ ‘નાલીય’ છે. રાજગૃહ નગરની અહાર નાલન્દા નામનું घाट (पाडा) उपनगर हे तेनी साथै संबंध रामवावाणी विषय 'नाबन्दीय' કહેવાય છે. મા કારણથી જ આ અયયનનું નામ ‘નાલન્દીય' રાખવામાં घ्यावेस छे. 'नान्हा' शब्दना अवयव छे न+अभू+हा 'न अलम् याचकान् प्रति इति नालन्दा' अडीयांन भने असम् म भन्ने निषेध जताने વનારા શબ્દો છે. જે એક વિધિને પ્રગટ કરે છે. તેનાથી નિશ્ચય થાય છે કેત્યાં યાચકાને સઘળા પદાર્થીને લાભ થતે હતેા આ સમ્બન્ધથી આવેલ આ