________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका द्वि. श्रु. म.६ आर्द्रकमुने गोशालकस्य संवादनि० ६७७ ___ अन्वयार्थ:-(वयं) वयं हस्तितापसाः (से साग जीवाणं दयद्वयाए) शेषाणा जीवानां दयार्थाय-दयां कर्तुम् (संवच्छ रेणावि य) सात्सरेणापि च वर्षमात्रेण (बाणेण) बाणेन (एगमेगं महागयं मारेउ) एकमेकं महागनं मारयित्वाव्यापाद्य (वयं वासं वित्ति) वर्ष-वर्षपर्यन्तं वृत्तिमाजीविकाम् (पापयामो) प्रकल्पयाम:-कुम इति ॥५२॥
टीया-एक दण्डिनं व्युदस्याऽऽई को मुनिमहावीरस्वामिनम् अनुगन्तुं यदा. ऽचलत् तदा-हस्तिवापसनामानो बहवः समेत्योक्तवन्तः । हे आईक ! वयं शेष. जीवानां रक्षणार्थ भक्षणार्थम् एकमेव महान्तमुन्नतं गनं मारयित्वा वर्षमेक जीवनयात्रां परिकल्पयामः । एकस्य हनने बहवो रक्षिता भवन्तीति-अल्पीयान् मे दोपः । अन्येषां तु पुनः अनेकजीववधननितं पापबाहुल्यं भवतीति मन्मतमेव त्वयाऽप्युपासनीयम्' अलमलं तत्र गमनेनेति, अर्थे दर्शयति 'वयं सेसाणं जीवाणं ___ अन्वयार्थ-हम हस्तितापस शेष जीवों की दया पालने के लिए एक वर्ष में एक स्थूलकाय हाथी को घाण से मार कर एक वर्ष तक उसी से जीवन निर्वाह करते हैं ॥५२॥ ___टीकार्थ-एकदण्डी को पराजित करके आर्द्रककुमार मुनि महावीर स्वामी के समीप जाने लगे तो बहुत से हस्तितापस आकर कहने लगे -हे आई क ! यदि हम शेष जीवों की रक्षा करने के लिए सिर्फ एक बड़ा और ऊंचा हाथी मारते हैं और उसी से एक वर्ष तक अपना उदरनिर्वाह करते हैं एक जीव का घात करने से बहुत से जीवों की रक्षा हो जाती है। अतः हम सब से कम हिंसा के भागी हैं। दूसरे लोग अपने स्वार्थ के लिए अनेक जीवों का वध करते हैं उन्हें पहत पाप लगता है। अतएव तुम भी हमारा मत का स्वीकार करलो। महावीर के पास जाने से क्या लाभ?
ટીકાઈ–એકદંડીને પરાજય કરીને આદ્રકકુમાર મુનિ ભગવાન શ્રી મહાવીર સ્વામી પાસે જવા લાગ્યા તે ઘણુ હસ્તિતાપો આવીને તેઓને કહેવા લાગ્યા કે-હે આદ્રક! અમે બાકિના જીની રક્ષા કરવા માટે કેવળ એક મહાકાય હાથીને જ મારીયે છીએ. અને તેનાથી એક વર્ષ સુધી પિતાની આજીવિકા ચલાવીએ છીએ. એક જીવની હિંસા કરવાથી ઘણું જીવેની રક્ષા થઈ જાય છે. તેથી અમે સૌથી ઓછી હિંસા કરવાવાળા છીએ. બીજા લેકે પિતાના સ્વાર્થ માટે અનેક જીને વધ કરે છે તેઓને ઘણું મેટું પાપ લાગે છે. તેથી જ તમે પણ અમારે મત સ્વીકારી લે. મહાવીરસ્વામી પાસે જવાથી શું વિશેષ લાભ થવાને છે?
For Private And Personal Use Only