________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यश्चोत्तममाचार पालयति द्वयोरेतयो रनुष्ठीयमानयोरनुष्ठानयोः समत्वं स्वेच्छ. याऽसर्वज्ञो जनो ब्रवीति । 'तं तु' तस्य समत्वकथनं तु 'अहाउसो! विष्परियास मेव' अथाऽऽयुष्मन् ! विपर्यास:-मत्तोन्मत्तालापवद् भवतीति ॥५१॥ मूलम्-संवच्छरेणावि य एगमेगं, बाणेण मारेउ महागयं तु । ... सेसाण जीवाण दयट्रयाए,
वासं वयं वित्तिं पकप्पयामो ॥५२॥ छाया-संवत्सरेणापि चकैक, बाणेन मारयित्वा महागजे तु । व शेषाणां जीवानां दयार्थाय वर्ष वयं वृत्ति प्रकल्पयामः ॥५२॥ हैं, उन दोनों को या उनके द्वारा किये जाने वाले आचरण को असर्वज्ञ जन स्वेच्छा से समान कहता है । हे आयुष्मन् ! सांख्यादि का कथन उन्मत्तप्रलाप के समान है॥५१॥ ' 'संवच्छरेणावि' इत्यादि।
शब्दार्थ- 'वयं-वयं' हम, हस्तितापस 'सेसाणं जीवाणं दयट्ठ याए-शेषाणां जीवानां दयार्थाय शेष जीवों की दयापालने के लिए 'संवच्छरेण वि य-संवत्सरेणापि च' एक वर्ष में 'एगमेगं महागयंएकैकं महागजम्' एक स्थूलकाय, हाथी को 'घाणेण-बाणेन' बाणसे 'मारेउ-मारयित्वा' मारकर 'वासं-वयं' वित्ति-वर्षमयं वृत्तिम्' एकवर्ष तक उसीसे जीवन निर्वाह कप्पयामो-कल्पयामः' करते है ।५२। આચરણ કરે છે. તે બન્નેને અથવા તેના દ્વારા કરવામાં આવનારા આચરણને અસર્વ જન સ્વેચ્છાથી સમાન કહે છે. તે આયુષ્મન સાંખ્ય વિગેરેનું કથન ઉન્મત્ત-ગાંડાના પ્રતાપના સરખું છે. આગા૦૫૧ __ 'संवच्छरेणावि' या
Avail:-'वयं-वयम्' अ स्तितापस 'सेसाण जीवाण' दयट्टयाएशेषाणां जीवानां दयार्थाय' मीn wो ५२ ६या । भाटे. 'संवच्छरेणावि. य-संवत्सरेणापि च' मे 'एगमेगं महागय-एकैकं महागजे' मे महा.
यहाथीने 'बाणेण-बाणेन' माथी 'मारेउ-मारयित्वा' भारीन 'वासं वयं वित्ति-वर्षमयं वृत्ति' में वर्ष ५यत तनाथी पन निवाड 'कप्पयामोंकल्पयामः' शये छीमे ॥०५२॥ . - અન્વયાર્થ—અમે હસ્તિતાપસ શેષ જીવેની દયા માટે એક વર્ષમાં એક સ્થૂલકાય હાથીને બાણથી મારીને એક વર્ષ પર્યન્ત તેનાથી જ જીવન નિર્વાહ કરીએ છીએ. પરા
For Private And Personal Use Only