________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६७२
सुत्रकृताङ्गसूत्रे
दुपदिष्ट एव धर्मः संसारपारायणसमर्थः । तदन्यो मार्गोऽनर्थाय एव केवलम् । अतो पो न केवली-न वा तदुपदिष्टं धर्मे श्रद्दधाति स न धर्मोपदेशयोग्यः । स तु - स्वयं नष्टोऽभ्थानपि पातयितुं यतते ॥ ४९ ॥
पुनरप्याह आर्द्रकः - 'लोयं विजाणंति' इत्यादि । मूलम् - लोयं विजाणंतीह केवलेणं, पुत्रेण नाणेण समाहिजुत्ता । धम्मं समत्तं च केंहति जे उं, तारंति अध्याणं परं चै तिनी । ५० । छाया - लोक विजानन्तीह केवलेन पूर्णेन ज्ञानेन समाधियुक्ताः ।
धर्मं समस्तं कथयन्ति ये तु वारयन्त्यात्मानं परश्व तीर्णाः ॥ ५०॥ .से नहीं जानता । केवली भगवान् ही वस्तुस्वरूप के ज्ञाता होते हैं, अतएव उनके द्वारा उपदिष्ट धर्म हो संसार से पार उतारने में समर्थ है। उससे भिन्न जो मार्ग है वह अनर्थ का ही कारण है। अतएव जो स्वयं केवली नहीं है या केवली के द्वारा उपदिष्ट धर्म पर श्रद्धा नहीं रखता है, वह धर्मोपदेश के योग्य नहीं है । वह तो स्वयं नष्ट है और दूसरों को भी नष्ट करने का प्रयत्न करता है ||४९ || टीका सुगम है ॥ ४९ ॥ आर्द्रक पुनः कहते हैं- 'लोयं विजाणंतीह केवलेणं' इत्यादि । शब्दार्थ - 'जे उ-ये तु' जो पुरुष 'समाहिजुत्ता-समाधियुक्ताः' समाधि से युक्त है तथा 'केवलेणं- केवलेन' केवलज्ञान के द्वारा 'लोयं'लोकं' समस्त लोकको 'विजाणंति-विजानन्ति' जानते हैं और जानकर 'पुन्नेण नाणेण' पूर्णेन ज्ञानेन' पूर्णज्ञान से 'इह समत्तं - इह समस्तं '
શકતા નથી. પ્રભુશ્રી કેવલી ભગવાન જ વસ્તુ સ્વરૂપને જાણનારા હોય છે. તેથી જ તેઓએ ઉપદેશેલ ધર્મજ સ'સારથી પાર ઉતારવામાં રામ છે, તેનાથી બીજો જે માર્ગ છે, તે અનનું જ કારણ છે. તેથી જ જે પૈાતે કેવળજ્ઞાની નથી. અથવા કેવળ જ્ઞાની દ્વારા ઉપદેશ કરવામાં આવેલ ધર્મ પર શ્રદ્ધા રાખતા નથી.તે ધર્મોપદેશને ચેગ્ય નથી. તે તે પેાતે નાશ પામેલ જ છે. અને ખીજાઓને નાશ કરવાના પ્રયત્ન કરે છે. જા
આ ગાથાને ટીકા સરળ હાવાથી અલગ આપેલ નથી. ૫૪૯ના आर्द्र भुनि इरीधी उड़े छे 'लोयं विजाणंतीह केवलेणं' त्यिाहि शब्दार्थ' - 'जे उ-ये तु' ने ५३५ ' समाहिजुत्ता- समाधियुक्ताः' समाधिथी युक्त छे, तथा 'केवलेणं - केवलेन' ठेवण ज्ञान द्वारा 'लोयं लोकं' समस्त सोने 'विजाणंति - विजानन्ति' लये छे. सने लाखीने 'पुन्नेण णाणेण-पूर्णेन ज्ञानेन' पू ज्ञानथी 'इह समत्तं - इह समस्तं ' मा बाइमां स'यू' 'धम्म' कहति-धर्म' कथयन्ति '
For Private And Personal Use Only