________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
“समर्थबोध का द्वि. थु. अ. ५ आचारश्रुतनिरूपणम्
_ अन्वयार्थ:- (णत्थि चाउरं ते संसारे) नास्ति न विद्यते चतुरन्तः चातुर्गतिक नारकतिर्यदेवगतिलक्षणः संसारः (वं 'सन्नं निवेर) एव संज्ञा - बुद्धि न निवेशयेत् न कुर्यात् किन्तु - (अस्थि चाउर संसारे) अस्ति चातुरन्तः - चातुर्गतिकः संसारः ( एवं सन्नं णिवेद) एवम् - ईदृशी संज्ञा बुद्धि निवेशत्- कुर्यादिति ॥२३॥
टीका- 'वाउरते' चातुस्तदुर्गतिकः 'पारे णस्थि' संसारो नास्ति ' एवं ' एवम् ईशी 'सन्न' संज्ञाम् - विचारणाम् 'र्ण विसर न निवेशयेत् कथमपि न कुर्यात् । अपितु 'वाउरंते' चातुरन्तयतुगतिक से तारे' संसारा अस्थि' अस्ति 'एवं सन्नं पिवेषण' एक्म्-ईदृशीं संज्ञां बुद्धि विचारं निर्णय वा निवेशयेत् कुर्यात् । अयमाशय:- परिव्याधातुकः सेवा, नरकवि-तिर्यग्गति-मनुजगति-देवगतिभेदात् । नत्र दुःखस्याऽधर्मकस्यास्यन्तिकी पटकुष्टता सा नारकगतिः । यत्र च सुखदुःखयीमध्यावस्था सानुगतिः यत्र सुखस्य परोत्कृष्टता सा देव'अत्थि चाउरंते संसारे अस्ति चातुरन्तः संसारः चारगतिरूप संसार है "एवं सग्नं निवेस ए- एवं संज्ञां निवेशयेत्' ऐसी बुद्धि रखनी चाहिए ॥ २३ ॥
अन्वयार्थ--नरक, देव, मनुष्य और तिर्यचाइना चारातियों वाला संसार नहीं है, ऐसी बुद्धि रखना योग्य नहीं है । किन्तु चार गति रूप संसार है, ऐसी बुद्धि रखनी चाहिए ||२३|| टीकार्थ-चातुर्गतिक संसार नहीं है, इस प्रकार विचार करना या रखना सर नहीं है, अपितु चातुर्गतिक संसार है, ऐसा ही विचार रखना चाहिए।
आशय यह है - यह दिखलाई देने वाला संसार चातुर्गतिक है। इसमें चार गतियां हैं - नरकगति, तिर्यचगति, देवगति और मनुष्यगति ।
A
3.
'५२'तु 'अत्थि चाउरंते खसारे अस्ति चातुरन्तः संसारः' या गति३५ ससार ४, ‘एवं सज्ञां निवेशयेत्' मा प्रभाषेनी मुद्धि धारा १२वी हो. ॥२॥ અન્વયા—નારક દેવ, મનુષ્ય અને તિચ આ ચાર ગતિય ગતિયાવાળા સ'સાર નથી. એવી બુદ્ધિ રાખવી ચેગ્ય નથી. પરંતુ ચાર ગતિ રૂપ સંસાર छे. ते प्रभानी शुद्धि रावी
ટીકા
. ॥२॥ ચાર ગતિવાળા સાર નથી, આ
પ્રકારના વિચાર કરવા તે ચેાગ્ય નથી. પરંતુ ચાર ગતિવાળા સ`સાર છે, આ પ્રમાણેના જ વિચાર ધારણ કરવા જોઈએ.
For Private And Personal Use Only
કહેવાને આશય એ છે કે-આ દેખવામાં આવતા સંસાર-જગત્ ચર અતિ વાળે છે. તે ચાર ગતિ પ્રમાણે સમજવી, નÆગતિ તિર્યંચગતિ “વ્હેવગતિ
सू० ६७