________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयाथैबोधिनी टीका द्वि. शु. अ. ६ आर्द्रकमुतेग शालकस्य संवादनि० ६१९ मूलम् - अहिंसयं सव्वपयाणुकंपिं, धम्मेठियं कम्मविवेगहेडं । तमायदंडे हिं समायरंता अबोहिये ते पडिरूवमेयं ॥ २५ ॥ छाया - अहिंसकं सर्वमजानुकम्पिनं, धर्मे स्थितं कर्मविवेकहेतुम् । तमात्मदण्डैः : समाचरन्तः, अवोधेस्ते प्रतिरूपमेतत् ||२२||
अन्वयार्थः -- ( अहिंसयं) अहिंसकम् ( सन्नपयाणुक पिं) सर्वत्र जानुकम्पिनम् :- सर्वजीवेषु दयाशीलम् (धम्प्रेद्वियं) धर्मे स्थितम् (कम्मविवेग) कर्म विवेक हे तुम् - कर्मनिर्जराकारणम् इत्थंभूतं तीर्थकरं देवम् (तमायदंडे हिं समायरता ) तमारमदण्डैः समाचरन्तः - आत्मदण्डा भवन्तः ये पुरुषाः भवत्सदृशाः सन्ति ते भग वति वणिकां समाचरन्ति नाऽन्ये विद्वांसः, (ते) ते-तत्र (अचोहिए) अबोधेरज्ञानस्य (डिमे) प्रतिमेतत्तुल्यमेवेति ॥ २५॥
शब्दार्थ –'अहिंसयं-अहिंसक' अहिंसक 'सच्चपथाणुकंपिं - सर्व प्रजानुकम्पिनं' प्राणी मात्र की अनुकंपा करनेवाले 'धम्मेटियं धर्मे स्थितम्' धर्म में स्थित 'कम्मविवेग हेडं - कर्मविवेकहेतुम' निर्जरा के हेतु देवाधिदेव को 'आयडेहिं समायरंता - आत्मदण्डैः समाचरन्तः' आप अपनी आत्मा को दण्डित करनेवाले व्यापारियों के समान कहते हैं यह 'ते-ते' आप का 'अबोहिए- अबोधेः' अज्ञान के 'पडिरूवमेव प्रतिरूपमेव' अनुरूप ही है ॥गा. २५ ॥
अन्वयार्थ - अहिंसक, प्राणी मात्र पर अनुकम्पा करने वाले, धर्म में स्थित, निर्जरा के हेतु देवाधिदेव को आप अपनी आत्मा को दण्डित 'करने वाले व्यापारियों के समान कहते हैं, यह आपके अज्ञान के अनुरूप ही है ||२५||
शब्दार्थ–'अहिंसयं-अहिंसकं' अडिस 'सव्वपय: णुकंपि सर्वप्रजानु कम्पिनं' आणी भात्री अनुपा उरवावाजा 'धम्मे ठियं धर्मे स्थितं धर्भाभां स्थित, 'कम्मविवेगद्देव कर्मविवेक हेतुम्' निराना हेतु देवाधिदेवने 'आयडेहिं समायरता - आत्मदण्डैः समाचरन्तः' पोताना आत्माने हउवावाजा वेथारियानी भरेर । छो. या उथन 'ते ते' तभारा 'अबोहिए - अबोधेः' अज्ञानना 'पडीरूवमेव-प्रतिरूपमेव' अनु३५०४ हे ॥२५॥
અન્વયા —અહિ સક-પ્રાણી માત્ર પર અનુકંપા કરવાવાળા, ધમ માં સ્થિત નિરાના હૅતુ એવા દેવાધિદેવને આપ પોતાના આત્માને ઇતિ કરવાવાળા વ્યાપારિયાની સાથે સરખાવે છે તે આપના અજ્ઞાન પણાને ચેગ્ય જ છે. ઘરપા
For Private And Personal Use Only