________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयाबोधिनी टीका द्वि. श्रु. अ. ६ आईकमुने!शालकस्य संवादनि० ६५३
टीका-आर्द्रकः पुनरप्याह-मो भिक्षो ! 'भूयाभिसंकाए' भूताभिशङ्कयाभूतानां जीवानां विराधनभयेन 'दुगु छमाणा' जुगुप्समाना:-सावद्याऽनुष्ठानेन कर्मबन्धो भवतीति तत्र धृणां कुर्वन्तः साधवः 'सव्वेसि पाणाणं दंडं निहाय' सर्वेषामे केन्द्रियादि प्राणानां दण्डं निहाय-सर्वप्राणिनां वधं परित्यज्य तहप्पगारं' तथापकारम्-आधाकर्मादिदोषदुष्टमाहारम् । 'तम्हा' तस्मात् कारणात् 'ण भुति' न भुञ्जते । इह-आहे तशासने संजयाण' संयतानाम्-साधूनाम् 'एसोऽणुधम्मो' एषोऽनुधर्म:-अयमेवाऽनुधर्मः-सत्पुरुषाणां धर्मो मोक्षमापकश्च, सर्वज्ञमत मनुवर्तमानाः जीववधं परित्यज्याऽशुद्धमाहारमपि न गृह्णन्ति मांसं तु सर्वदेव न सेवन्ते । अयं धर्मः पूर्व तीर्थकरेण प्रवर्तितः स्वयमनुष्ठितश्च, तदनन्तरं तदनुया. यिमिर्गणधरादिभिरनुष्ठितः । अतोऽस्य अनुधर्म इति नाम संवृत्तम् । अयमेव धर्मों मोक्षपदो मार्ग इति ॥४१॥ _____टीकार्थ--आर्द्रककुमार पुनः कहते हैं-हे शाक्यभिक्षो ! भगवान्
श्री महावीर स्वामी के साधु प्राणियों को विराधना न हो जाय इस आशंका से, सावद्य कर्म से घृणा करते हैं, क्योंकि सावध कर्म, कर्मपन्ध का कारण है। वे एकेन्द्रिय आदि सभी प्राणियों की हिंसा का त्याग करते हैं। इसी कारण आषाकर्म तथा उद्देशिक आदि दोषों से दुषित आहार का उपभोग नहीं करते हैं। आहत शासन में साधुओं का यही अनुधर्म है और यही मोक्ष प्राप्त कराने वाला है।
तात्पर्य यह है कि ज्ञातपुत्र भगवान् श्री महावीर स्वामी के मत का अनुसरण करने वाले साधुजन जीवहिंसा का त्याग करके अशुद्ध आहार भी ग्रहण नहीं करते। मांस का तो कभी सेवन ही नहीं करते। इस धर्म की पहले तीर्थकर ने प्रवृत्ति की, स्वयं इसका आचरण किया। अतएव यह 'अनुधर्म' कहा गया है । यही धर्म मोक्ष का मार्ग है ॥४१॥
ટીકાર્યું–આર્દકકુમાર ફરીથી કહે છે કે-હે શાકય ભિક્ષુક ભગવાન શ્રી મહાવીર પ્રભુના સાધુ પ્રાણિયાની વિરાધના ન થઈ જાય આ શંકાથી સાવદ્ય કર્મની ઘણું કરે છે. તેઓ એકેન્દ્રિય વિગેરે બધાજ પ્રાણિની હિંસાને ત્યાગ કરે છે. તેથી જ આધાકમ તથા શિક વિગેરે દેથી દષવાળા આહારને ઉપભોગ કરતા નથી. આ જૈનશાસનમાં સાધુઓને આજ અનુપમ છે. અને આજ ધર્મ મોક્ષ પ્રાપ્ત કરાવવાવાળે છે.
કહેવાનું તાત્પર્ય એ છે કે-જ્ઞાતપુત્ર ભગવાન શ્રી મહાવીર સ્વામીના મતને અનુસરવાવાળા સાધુઓ જીવહિંસાને ત્યાગ કરીને અશુદ્ધ આહાર પણ ગ્રહણ કરતા નથી. માંસનું સેવન તે કયારેય કરતા નથી આ ધર્મની પ્રવૃત્તિ
-
For Private And Personal Use Only