________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका द्वि. श्रु. अ. ६ आद्रकमुनेगोशालकस्य संवादनि० ६६७ अव्ययं च-व्ययो विनाशस्तद्रहित सर्वदा नित्यमाह इति शेषः । 'से' स आत्मा जीवः 'सव्वेमु भूपसु वि' सर्वेषु भूतेष्वपि 'सयो' सर्व :-सबाह्याभ्यन्तररूपेण सर्वभूतेषु तिष्ठति सामस्त्येन। 'ताराहि' तारामु-नक्षत्रमध्ये 'चन्दो व' चन्द्र इच 'समत्तरूवे' समस्तरूपः-परिपूर्णः, यथा-चन्द्रः सर्वासु तारासु सम्बद्ध एव, तथा-जीवोऽपि प्रकाशमानत्वाद् व्यापकत्वाञ्च सर्वत्र सर्वदा विद्यमान एव । आवयोर्मत सदसदूपमे तथाऽपि अस्मन्मते जीवस्य स्वरूपं विविच्य प्रदर्शितं न तथा आईतदर्शने तस्मात् अस्मन्प्रतमेव अनुवर्तस्वेति भावः ॥४७॥ मूलम्-एवंण मिज्जंतिण संसरती, ण माहणा खत्तियवेसपेसा।
कीटा य पक्खी यसरीसिवाय, नराय सव्वे तह देवलोगा।४८॥ छाया-एवं न मीयन्ते न संसरन्ति न बाह्मणक्षत्रियवैश्यप्रेष्याः ।
कीटाश्च पक्षिणश्च सरीसृपाश्च नराश्च सर्वे तथा देवलोकाः॥४८॥ तथा हास से रहित है । उसका कभी व्यय (विनाश) नहीं होता। वह आत्मा सभी भूतों में बाह्य और आभ्यन्तररूप से व्याप्त है जैसे चन्द्रमा समस्त ताराओं से सम्बद्ध है, उसी प्रकार आत्मा भी प्रकाशमान और व्यापक होने से सर्वत्र और सर्वदा विद्यमान ही रहता है।
आपका और हमारा मत सत्-असत् रूप है, तथापि हमारे मत में जीव का स्वरूप जैसा विवेचन करके दिखलाया गया है, वैसा आहेतदर्शन में नहीं बतलाया गया। अतः आप हमारे मत को स्वीकार करलो ॥४७॥
'एवं ग मिति' इत्यादि ।
शब्दार्थ-एवं-एवम्' इस प्रकार आपके मतको स्वीकर करलेने से વખતે વ્યય (વિનાશ) થતું નથી. તે આત્મા બધાજ ભૂતેમાં બાહ્ય અને આત્યંતર પણુથી વ્યાપ્ત છે. જેમ ચંદ્રમા સઘળા તારાઓમાં પૂર્ણ રૂપથી પ્રકાશે છે તે જ રીતે આત્મા પણ પ્રકાશમાન અને વ્યાપક હેવાથી સર્વ અને સર્વદા વિદ્યમાન જ રહે છે.
- તમારે અને અમારે મત સત્ અસત્ રૂપ છે. તે પણ અમારા મતમાં જીવનું સ્વરૂપ જે પ્રમાણે વિવેચન કરીને બતાવવામાં આવેલ છે, એજ પ્રમાણે અહંતના દર્શનમાં કહેલ નથી. તેથી આપ અમારા મતને જ સવીકાર કરી તેજ ઉત્તમ છે. ૪૭
'एवं ण मिज्जति' त्याह शहा-एवं-एवम्' मा प्रमाणे आपनो मतना वी॥२ ४१ Auri
For Private And Personal Use Only