________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५८
सूत्रकृतास्त्रे अन्वयार्थ:--(जे) य:-पुरुषः (सिणायगाणं) स्नातकानाम्-वेदविदुषाम् (दुवे सहस्से) द्वे सहस्र-सहस्रद्वयम् (णियए) नित्यम् (भोयए) भोजयेत् कथं भूतानां स्नातकानां तत्राह-(कुलालयाण) कुलालयानाम्-कुलं-क्षत्रियादि कुलं तत्राष्टन्ति यस्मात् तस्मात् तदेशाऽऽलयो पां तथाविधानाम् (से) स पुरुषः (लोलुवसंपगादे) लोलुएसंपगाढे-लोलुपैरामिप युद्धः-पक्षिभिः संप्रगाढे-व्याप्ते नरके गच्छति तथा (तिब्बाभितावी) दीवामितापी-जीवः अभितापा-दुःखं यस्य स तथा भूतः (गरगाभिसेवी) नरकाभिसेवी एवं भूतः सन् नरकं प्राप्नोतीति॥४४॥
टीका-आईका-ब्राह्मणश्चः श्रुत्वा वैदिकमनं निराकरोति-'कुलालयाणं' कुळाळयानाम् कुलं-क्षत्रियादिकुलं तत्राटनात् तदेव आलयो-निवासभूमियेषां ते 'सिणायगाण' इत्यादि।
शब्दार्थ--'जे-या' जो 'कुलालयाण-कुलालयानाम्' क्षत्रिय आदि के कुलो-घरों में भटकने वाले 'सिणायगाणं-स्नातकानां वेदपाठी 'दुवे सहस्से-छे सहस्रे' दो हजार को 'णियए नित्यं नित्य 'भोजए-भोजयेत् भोजनकराना है, 'से-सः' वह पुरुष लोलुबसंपगाढे-लोलुपसंप्रगाढे' मांसगृद्ध पक्षियों से व्यात तथा 'तिव्वाभितावी-तीव्राभितापी' भयानक संतापके जनक 'गरगाभिसेवी-नरकाभिसेवी' नरक में उत्पन्न होता है।४४। - अन्वयार्थ--क्षत्रियों आदि के कुलों में भिक्षा के लिए भटकने वाले दो हजार वेदपाठी ब्राह्मणों को जो प्रतिदिन भोजन करवाता है, बा पुरुष मांस गृद्ध पक्षियों से याप्त तथा भयानक संताप के जलक नरक में उत्पन्न होता है ॥४४॥
टीकार्थ-ब्राह्मणों के वचन सुनकर आर्द्रकुमार मुनि उनका सिणायगाणं' या
शाय-जे-य' र 'कुलालयाण-कुलालयानां' क्षत्रिय करना । -घशमा कटाणा 'सिणायगाण-स्नातकानाम्' वाडी-वसना२। 'दुवेसहः स्पे-द्वे महसू' में रने 'णियए-नित्यं ४२२।'भोयए-भोजयेत्' सन २३ है. 'से-सः' ते ५३५ 'लोलुयसंपगाढे-लोलुपसंप्रगाढे' भांस anel पक्षियोथी व्यात तथा 'तिव्वामितावी-तीन भितापी' य४२ सताना 'णरगाभिसेवी -नरकाभिसेवी' न२४मा पन थाय छे. ॥४४॥
અન્વયાર્થ– ક્ષત્રિ વિગેરેના ઘરમાં ભિક્ષા માટે અટન કરવાવાળા બે હજાર વેદપાઠી બ્રાહ્મણને દરરોજ જે ભેજન કરાવે છે, તે પુરૂષ માંસ લેભી પક્ષિથી વ્યાપ્ત તથા ભયંકર સંતાપ કારક એવા નરકમાં ઉત્પન્ન થાય છે.૪૪
ટીકાર્ય–બ્રાહ્મણના વચને સાંભળીને આદ્રક કુમારમુની તેઓને કહે છે
For Private And Personal Use Only