________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुत्रकृताङ्गसूत्रे ___ अन्वयार्थी--(जे) या पुरुषो राजा वा (दयावरं धामं दुगुछमाणो) दयापरं धर्म जुगुप्समांनो दयामधानं धर्म-श्रुतचारित्ररूपं निन्दन (वहावहं धम्म) वधावईहिंसाकारकं धर्मम् (पसंतमाणो) प्रशंसन्-अनुमोदयन् एतादृशम् (असलं) अशीलं नितम् (एगर्मपि भोयए) एकपपि ब्राह्मण भोजयेत् सः (णियो) नृयो राजा (निसं जाइ) निशां नित्यान्धकारत्वात् निशेव निशा-जरकभूमिः तां याति-प्राप्नोति, (कुओ सुरेहिं) कुतः सुरेषु-देवलोकेषु, कयमपि देवलोकन गच्छतीत्यर्थः ॥४५॥
टीका-'जे' यो राजा-तदन्यो वा पुरुषः 'दयावरं धम्मं दुगुंछमाणो' दयापरं -दयामधानं श्रेष्ठं-जैनधर्मम् अथवा दयामधानमिति दयापरम्, 'वहावह वहावई हिंसावादसम्बलितम् 'धम्म' धर्मम् 'पसंसमाणो प्रशंसन , राजा वा-तदितरो वा 'एगमवि भोजए-एकमपि भोजयेत्' एक ब्राह्मण को भी भोजन कराता है, वह 'णिवो-नृपा' राजा 'निसा जाति-निशां याति' अन्धकारमय नरकभूमिको प्राप्त करता है 'कुओ सुरेहि-कुतः सुरेषु वह देवगति में कैसे जा सकता है ? ॥४५॥ ... अन्वयार्थ--जो राजा दयामय धर्म की निन्दा करता है और हिंसा प्रधान धर्म की प्रशंसा करता है, ऐसे शील रहित अर्थात् व्रतविहीन एक भी ब्राह्मण को भोजन कराता है, वह घोर अन्धकारमय नरक भूमि को प्राप्त होता है । वह देवगति में कैसे जा सकता है ? ॥४५॥ ..
टीकार्थ-जो राजा या कोई भी अन्य पुरुष दयान पालश्रेष्ठ धर्म की या दयामय धर्म की निन्दा करता हुआ हिंसाप्रधान धर्म की प्रशंसा हिंसा प्रधान धनी 'पसंसमाणा-प्रशंसन्' प्रशसा . ॥ 'असीलंअशीलं' शास विनाना अर्थात प्रतविनाना 'एगमवि भोजए-एकमपि भोजयेत्' से प्रासपने पालन ते ‘णिदो-नृपः' in 'निसां जाइ-निशा याति' मध४।२ युक्त न२४ भूभिन प्राप्त रे . 'कुओ सुरेहि-कुतः सुरेषु' તે દેવગતિને કેવી રીતે પામી શકે ? કપા
અન્વયાર્થ—જે રાજા દયામય ધર્મની નિંદા કરે છે, અને હિંસા પ્રધાન ધર્મની પ્રશંસા કરે છે, એવા શીલ રહિત અર્થાત્ વ્રત હિન એક પણ બ્રાહ્મ
ને ભેજન કરાવે છે, તે ઘર અન્ધકારમય નરકભૂમિને પ્રાપ્ત કરે છે. તે દેવ ગતિમાં કેવી રીતે જઈ શકે? iાજપા
ટીકાથે--જે રાજા અથવા અન્ય પુરૂષ દયાપ્રધાન શ્રેષ્ઠ ધર્મની અથવા દયા યુક્ત ધર્મની નિંદા કરતા થકા હિંસા યુક્ત ધર્મની પ્રશંસા કરે છે, તે રાજા અથવા અન્ય પુરૂષ શીલ-ગુણ વિનાના એક પણ બ્રાહ્મણને જે ષટુકા
For Private And Personal Use Only