________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयाबोधिनी टीका हि.भु. अ. ६ आईकमुने!शालकस्य संवादनि० ६५५ मुणी) बुद्धो मुनिः (सीलगुणोववेए) शीलगुणोपपेतः (अच्चत्थं) अत्यर्थनया-अतिशयेन (तं सिलोगं) तत् श्लोकम्-सर्वदा प्रशंसाम् (पाउणइ) प्राप्नोति । ४२।।
टीका--'अस्सि निगंयधम्ममि' अस्मिन् निग्रन्थधर्मे-श्रीमहावीरमति पादितधर्मे स्थितः पुरुषः-तन्मतमनुवर्तमान इत्यर्थः । 'इमं समाहि' इम-पूर्वोक्तं समाधिम्-आहारपरिशुद्धिरूपाम् 'मुठिच्चा' मुस्थाय सम्यग् रूपेग स्थिस्वा-सम्पक स्थितः सन् 'अणीहे चरेज्जा' अनीहश्वरेत्-मायारहितो भवन् संयमाऽनुष्ठान कुर्यात् बुद्दे मुणी' बुद्धो मुनिः-सर्वज्ञप्रतिपादितधर्माचरणात् सम्पाप्तसकलविषयक ज्ञानवान् ‘सीलगुणोरवेए' शीलेन-गुणादिना चोपेतः-युक्तः 'अच्चा अत्यर्थतम -अतिशयेन त सिलोग पाउाई तत् श्लोकं प्राप्नोति-सर्वदा प्रशंसा लभते ॥४२॥ __ बौद्ध भिक्षु निराकृत्य अग्रे चलितः ततो मार्गे वेदवादिनो ब्राह्मणा मिलितास्तैः कथितम्, भोः सम्यक त्वया कृतं यदिमे बौद्धाः निराकृताः, मम मतं शृणुतबाह-'सिणायगाणं' इत्यादि। मूलम्-सिंणायगाणं तु देवे सहस्से,
जे भोजए णियए माहणाणं । ते पुन्नैखंधं सुमहं जैणित्ता,
भवंति देवी इति वेयवाओ॥४३॥ युक्त होता है और अत्यन्त कीर्ति-प्रशंसा प्राप्त करता है ॥४२॥ ..
टीकार्थ--निर्ग्रन्धधर्म अर्थात् भगवान महावीर द्वारा प्रतिपादित धर्म में स्थित पुरुष इस पूर्वोक्त समाधि को प्राप्त करके इस धर्म में सम्यक् प्रकार से स्थित होकर माया रहित विचरण करे, संयम का अनुष्ठान करे । सर्वज्ञ प्रतिपादित धर्म का आचरण करके सब विषयों का ज्ञान प्राप्त करने वाला मुनि शील और गुणों से युक्त होकर प्रशंसा प्राप्त करता है ।।२।।
થાય છે. અને અત્યંત કીતિ અને પ્રશંસા પ્રાપ્ત કરે છે. માંકરા
ટીકાર્યું–નિગ્રંથ ધર્મ અર્થાત્ ભગવાન મહાવીરે પ્રતિપાદન કરેલ ધર્મમાં સ્થિત રહેલ પુરૂષ આ પૂર્વોક્ત સમાધિને પ્રાપ્ત કરીને આ ધર્મમાં સારી રીતે સિથત થઈને માયા રહિત વિચરણ કરે, સંયમનું અનુષ્ઠાન કરે. સર્વ પ્રતિપાદન કરેલ ધર્મનું આચરણ કરીને બધા વિષયનું જ્ઞાન પ્રાપ્ત કરવાવાળા મુનિ શીલ અને ગુણેથી યુક્ત થઈને પ્રશંસા પ્રાપ્ત કરે છે. જરા
For Private And Personal Use Only