________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मूलम्-निगंथधम्ममि इमं समाहि, .
अस्सि सुठिच्चा अणीहे चरेज्जा। बुद्धे मुंणी सीलगुणोववेए,
अच्चत्थं तं पाउणई सिलोगं ॥४२॥ छापा-निर्ग्रन्थधर्मे इमं समाधि मस्मिन् सुस्याऽनीहश्चरेत् ।
बुद्धो मुनिः शीलगुणोपपेतोऽत्यर्थतया पाप्नोति श्लोकम् ॥४२ । अन्वयार्थः-(असि निग्गंयधम्ममि) अस्मिन् निर्ग्रन्थधर्मे-मौनीन्द्रप्रवचने (इमं समाहि) इमं समाधिम्-आहारपरिशुद्धिरूपं समाधिम् (मुठिच्चा) सुस्थायमुविधाय स्थितः सन् (अगीहे चरेज्जा) अनीहः-मायारहितः सन् चरेत् (बुद्धे निग्गंध धम्ममि' इत्यादि।
शब्दार्थ-'निग्गंधधम्ममि-निर्ग्रन्थधर्मे' इस निर्गन्ध धर्म में 'इमं समाहि-इमं समाधि' आहार विशुद्धिरूप इस समाधि में 'सुठिच्चासुस्थाय' स्थित होकर 'अणिहे चरेजा-अनीहश्चरेत् माया से रहित होकर विचरण करे। 'बुद्धे मुगी-बुद्धो मुनिः' ज्ञानवान मुनि 'सीलगुणोववेएशीलगुणोपपेत:' शीलगुण से युक्त होता है और 'अच्चत्थं-अत्यर्थतया' अधिक रूप से 'सिलोग पाउणइ-श्लोकं प्रामोति' सर्वदा कीर्ति -प्रशंसा प्राप्त करता है ॥४२॥
अन्वयार्थ--निग्रन्यधर्म में आहारविशुद्धि रूप इस समाधि में भली भांति स्थित होकर मायारहित विचरण करे। ऐसा मुनि शील गुण से પહેલાં તીર્થકરે કરી હતી, પતે તેનું આચરણ કર્યું તેથી જ આ “અનુપમ કહેલ છે. આ ધર્મ જ મોક્ષ પ્રાપ્ત કરાવવાવાળે છે. ૪૧
'निग्गंथधम्मंमि' प्रत्यादि
सन्हा -'निग्गयधम्म मि-निम्रन्थधमें' मा नि-५ मा 'इम समाहि-इदं समाधि' भाडा२ विशुद्धि ३५ । समाधिमा 'सु ठिच्चा-सुस्थाय' -स्थित थन 'अणिहे चरेज्जा-अनीहश्चरेत्' भायाथी २खित धन विय२५ ४२. 'बुद्धे मुणी-बुद्धो मुनिः' ज्ञानवान् भुनि 'सीलगुणोववेए-शीलगुणोपपेतः' मेवा भुनि la Yथी युत थाय छे. अने 'अच्चत्थं-अत्यर्थतया' मधि:३५थी 'सिलोग पाउणइ-लोकं प्राप्नोति' साति-प्रशसा प्राप्त २ . ॥४२॥
અન્વયાર્થી—નિન્ય ધર્મમાં આહાર વિશુદ્ધિરૂપ આ સમાધિમાં સારી તે સ્થિત રહીને માયા રહિત વિચરણ કરવાવાળા મુનિ શીલ ગુણથી યુક્ત
For Private And Personal Use Only