________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
-
समयार्थबोधिनी टोका द्वि. श्रु. अ.६ आर्द्रकमुनेर्गोशालकस्य संवादनि० ६४१ असंजए लोहियपाणि से उ,
णियच्छइ गरिहमिहेव लोए ॥३६॥ छाया-स्नातकानां तु द्वे सहस्रे, यो भोजपेन्नित्यं भिक्षुकाणाम् ।
असंयतो लोहितपाणिः स तु. निगच्छति गर्हामिहैव लोके ॥३६॥ अन्वयार्थ:-प्रतिदिनं सहस्रद्वयभिक्षुभोजक: आरोग्य नामकदेवो भवति इति यदुक्तं तन्मतं निराकरोति-दानों साधुभोजने ये गुणाः पूर्वमुक्तास्तान
'सियाणगाणे' इत्यादि।
शब्दार्थ-'जेसियाणगाणं भिक्खुयाणं-ये स्नातकानां भिक्षुकाणाम्' जो पुरुष स्नातक भिक्षुभोंका 'दुवे सहस्से-द्वे सहस्रे' दो हजार भिक्षु. भोंको 'णियए-नित्यम्' प्रतिदिन 'भोयए-भोजयेत्' भोजन कराता है 'से उ-सतु वह पुरुष असंजए-असंयतः' नियमसे असंयमी है 'लोहिय पाणी-लोहितपाणि:' उसके हाथ रक्त से रंगे हुए हैं, क्योंकि वह षट्कायके जीवों का विराधक है 'इहेव लोए-इहैव लोके' वह इसी लोक में 'गरिहं गियच्छति-गर्हाम निगच्छति' निदाका पात्र बनता है। यह हिंसक है षट्काय की विराधना करके साधुओं को भोजन कराने वाले की साधुजन प्रशंसा नहीं करते किन्तु वारंवार उसकी निन्दा ही करते हैं ॥३६। ___अन्वयार्थ-प्रतिदिन दो हजार भिक्षुभों को भोजन करानेवाला आरोप्य नामक देव होता है, इस पूर्वोक्त मत का निराकरण करते
'सियाणगाणं' त्याल
शा---'जे सियाणगणां भिक्खुयाणं-ये स्नातकानां भिक्षुकाणाम्'२ पु३५ न त लिनुमाना 'दुवे सहस्से-द्वे सहस्रे' मे १२ मिने 'णियए-नित्यम्' ४२२०१ 'भोयए-भोजयेतू' alra रावे छे. 'से उ-स तु' ५३५ 'असंजएअनंयतः' नियमयी असयभी. छ. 'लोहियपाणी-लोहितपाणिः' तमना हाथ सहाथी भयेा छ. भ-ते षट्।यना छाना विराध छे. 'इहेव लोएहोव लोके ते मा सोमin 'गरिहणियच्छइ-गोम् निगच्छति' नहाने पात्र બને છે. તે હિંસક છે. ષકાયની હિંસા કરીને સાધુઓને ભોજન કરાવે છે. આવા પ્રકારની લેકનિંદા તેને પ્રાપ્ત થાય છે. પ્રાણાતિપાત કરીને સાધુઓને અથવા બીજા કેઈને ભેજન કરાવવાવાળાની સાધુજને પ્રશંસા કરતા નથી, પરંતુ વારંવાર તેની નિંદા જ કરે છે સદા
અન્ડયાથ-દરરોજ બે હજાર ભિક્ષુકને જોજન કરાવવાવાળે પુરૂષ આરોગ્ય નામને દેવ થાય છે. આ પ્રમાણેના શાકયના મતનું ખંડન કરતાં
सू० ८१
For Private And Personal Use Only