________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्यबोधिनी टीका द्वि. श्रु. अ. ६ आद्रकमुनेगर्गोशालकस्य संवादनि० ६३१ न वियागरे छन्नपओपजीवी,
एसोऽणुधम्मो इह संजयाणं ॥३५॥ छाया--जीवाऽनुमागं सुविचिन्त्य, आहार्यान्नविधेश्च शुद्धिम् ।
न व्यागृणीयाच्छन्नपदोपजीवी, एषोनुधर्म इह संयतानाम् ॥३५॥ अमयार्थः-(जीवाणुमागं सुविचिंतयता) जीवानुमागं मुनिचिन्स्य अहंद: मताऽनुरागी सन् जीवपीडां सम्यगनुविचिन्त्य (अन्नविही य सोहिं आहारिया) अन्नविधेश्च शुद्धिमाहार्य-शुदमन्नं द्वाचत्वारिंशद्दोषरहितमाहारं स्वीकृत्य (छन्नपभोपजीवी न वियागरे) छनपदोपजीवी न व्यागृणीयात्-कपटजीविको भूत्वा 'जीशानुभाग' इत्यादि।
शब्दार्थ--'जीवाणु मागं सुविचिंतयंता-जीवानुभागं सुविचिन्त्य आहेत मत के अनुयायो जीवों के होने वाली पीडाको भली भांति विचार करके 'अनविहीय सोहिं आहारिया -अन्नविधेश्च शुद्धिम् आहार्य शुद्ध बयालीस प्रकार के दोषों से रहित आहार का ग्रहण करते हैं वे 'छनपोपजीवी न वियागरे-छन्नग्दोपजीवी न व्यागृणीयात्' माया चारसे आजीविका नहीं करते और न कपटमय वचनों का उच्चारण करते हैं । इह संजयाणं एसोऽणुधम्मो-इह संपतानाम् एषोऽनुधर्म:' जिनशासन में संयमी पुरुषोंका यही धर्म है ॥३५॥ ___ अन्वयार्थ--आर्हतमत के अनुयायी जीवो को होने वाली पीड़ा का भली भांति विचार करके शुद्ध-बयालीस प्रकार के दोषों से रहित आहार
'जोवानुभाग' त्या
शम्वार्थ-'जीवाणुभागं सुविचिंतयता-जीवानुभाग सुविचिन्त्य' भारत મતના અનુયાયિએ જીવને થનારી પીડાને સારી રીતે વિચાર કરીને “રામ विही य सोहि आहारिया-अन्नविधेश्च शुद्धिम् आहार्य' शुद्ध ४२ ताणासस प्रारना होय। विनाना साहारने अड ४२ छ. तसे। 'छन्नपभोपजीवी न वियागरे-छन्न पदोपजीवो न व्यागृणीयात्' भायाय २थी भा०वि भगता नथी. भने ४५८युत पथनानु उस्या२९ ४२ नथी. 'इह संजयाण एस्रोणुधम्मो-इह संयतानाम् एषोऽनुधर्मः' नशासनमा संयमी पुरानी मा छे. ॥3॥
અન્વયા_આહંત મતના અનુયાયી એને થવાવાળી પીડાને સારી રીતે વિચાર કરીને શુદ્ધ-૪ર બેંતાલીસ પ્રકારના દ વિનાના આહારને
For Private And Personal Use Only