________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मयार्थबोधिनी टीका द्वि. भु. अ. ६ आर्द्रकमुनेर्गोशालकस्य संवादमि० ६३७
पुव्वं समुई अवरं च पुट्ठे,
उलोइए पाणितले ठिए वा ॥ ३४ ॥ छाया - लब्धोऽर्थः अहो एवं युष्माभिर्जीवानुभागः सुविचिन्तित । पूर्वश्व समुद्रमपरश्च स्पृष्ट मवलोकितः पाणितले स्थितो वा ॥ ३४ ॥ अन्वयार्थ :- सोपहासमादकः शाक्यभिक्षुकं प्रति कथयति - ( अहो तुम्भे एव अड्डे द्वे) अहो - इति निपात आश्वर्यबोधकः । युग्नाभिरेवाऽर्थो लब्धः (त्वयैव
'लद्वे अ' इत्यादि ।
शब्दार्थ - - आर्द्रक मुनि शाक्य भिक्षुक का उपहास करते हुए कहते हैं, 'अहो तुम्भे एव अहे लदे अहो युष्माभिरेवार्थो लब्धः ' आश्चर्य है कि आपने यह अर्थलाभ किया है, अर्थात् आपने अद्भूत ज्ञान प्राप्त किया है । 'जीवाणुभागे सुविचितिए व-जीवानुभागः सुचिर्तित एव' आपने जीवों के कर्मफलका बडा सुंदर विचार किया
| आपका यह यश 'पृव्वं समुहं अपरंच पुढे- पूर्व समुद्रम् अपरश्च स्पृष्टम् पूर्व और पश्चिमका समुद्रपर्यन्त व्याप्त रहा है। पाणितले ठिए वा- पाणितले स्थितो वा' अथवा जान पडता है कि जगत् के सब पदार्थ आपकी ही हथेलीपर मौजूद है आप सर्वज्ञ से कम नहीं जान पडते इस काकुवाक्य का तात्पर्य यह है कि आपने जानने योग्य वस्तुको जाना नहीं है, आप अज्ञानी है, अन्यथा स्थित वस्तुको अन्यथा कह रहे हैं, और पुण्य एवं पापको व्यवस्था उल्टी करते है ॥ ३४ ॥
'लद्धे अट्टे' इत्याहि
શબ્દા —આક મુનિ શાય ભિક્ષુકની મશ્કરી કરતાં કહે છે કે'अहो तुम्भे एव अट्ठे लद्धे - अहो युष्माभिरेवार्थो लब्धः' आश्चर्य छे है-माये આ અથના લાભ મેળવેલ છે. અર્થાત્ આપે અદ્ભૂત જ્ઞાન પ્રાપ્ત કરેલ છે, 'जीवाणुभागे सुविचिति एव - जीवानुभागः सुचिन्तित एव' आयेवानां भ इजना अत्यंत सुंदर विचार रेस है. आपनो यश 'पुत्वें खमुद्द अपरंच पुट्ठे- पूर्व समुद्रम् अपरा स्पृष्टम्' पूर्व भने पश्चिमना समुद्र पर्यन्त असरी रस छे अथवा 'पाणितले ठिए वा- पाणितले स्थितों वा' येवु भाय छे - જગતના સઘળા પદાર્થો આપની હથેલીમાં જ રહેલા છે, આપ સર્વજ્ઞથી ક્રમ જશુાતા નથી. આ વક્રોક્તિનું તાપ` એ છે કે-આપે જાણવા ચાગ્ય વસ્તુને જાણેલ નથી. આપ અજ્ઞાની છે। અન્યથા રહેલ વસ્તુને અન્યથા કહી રહ્યા છે તથા પુણ્ય અને પાપની વ્યવસ્થા ઉલ્ટી કરે છે. ૫૩૪૫
For Private And Personal Use Only