________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
%
समयार्थबोधिनी टीका द्वि. श्रु. अ. ६ आर्द्रकमुने!शालकस्य संवादनि० ६४५
एतादृशं मासं निर्माय किं कुर्वन्ति तत्राहमूलम्-तं भुंजमाणा पिसितं पभूयं,
___णो उवलिप्पामो वयं रएणं । इच्चेव माहंसु अगजधम्मा,
अणारिया बाला रैसेसु गिद्धा ॥३८॥ छाया--तं भुञ्जानाः पिशितं प्रभूत नोपलिप्यामो वयं रजसा।
इत्येवमाहुरनार्य धर्माण अनार्या बाला रसेषु गृदाः । ३८॥ लोग बौद्ध भिक्षु के निमित्त घो. तेल कटु लवण मिर्च आदि से संयुक्त ताजा मांस तैयार करके उसे भिक्षुओं के खाने योग्य बनाते हैं ॥३७॥
टीका सुगम है ॥३७॥ 'तं भुंजमाणा' इत्यादि।
शब्दार्थ--इस प्रकार के मांसको तेधारकरके क्या करते हैं? सो कहते हैं-'अणारिया-अनार्याः' अनार्य 'घाला-घालाः' सत् असत् के विवेकसे रहित 'अणजधम्मा-अनार्यधर्माणः' अनार्यधर्मी 'रसेसुगिद्धा-रसेपु गृद्धा' रसों में आमक्त बौद्ध भिक्षु तं पभूयं पिसितं तं प्रभूतं पिशितं' उस शुक शोणितसे उत्पन्न प्रभूत मांसको 'भुजमाणाभुञ्जानाः' खाते हुवे भी कहते हैं 'रएणं-रजसा' पापसे 'वयं ण उव. लिप्पामो-वयं नोरलिप्यामो' हमलोग लिप्त नहीं होते ॥३८॥
ગૃહસ્થ લેકે બૌદ્ધ ભિક્ષુક માટે ઘી, તેલ, મીઠું, મરચું, વિગેરેથી યુક્ત તાજુ માંસ તૈયાર કરીને તેને ભિક્ષુકને ખાવાલાયક બનાવે છે. ગાયા
આ ગાથાને ટીકાથે સરળ છે. 'त जमाणा' त्या
શબ્દાર્થ–આ પ્રમાણે માંસને તૈયાર કરીને શું કરે છે? તે બતાवाम मावले. 'अणारिया-अनार्याः' मनाय 'बाला-बाला.' मास-मज्ञानी सत असतना विव: विनान। 'अणज्जधम्मा-अनार्यधर्माण.' मनाय भी 'रसेस गिद्धा-रसेषु गृद्धाः' सोमा मत गौद्ध भिक्षु । 'तं पभूयं पिसित-तप्रभूतं पिशितं ते शुॐ तिथी अपन थये अधिः अवा भासन भूजमाणाभुञ्जाना' मावा छतi ५ छ -'रएणं-रजसा' पायथी पण अलिपामो-वयं नोपलिप्यामो' भभी लिस यता नथी. ॥ ३८॥
For Private And Personal Use Only