________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृतानसरे ___ अन्वयार्थः -आर्द्रकमुनि बौद्ध भिक्षुक प्रत्याह-(इह थूलं उरभं) इह स्थूलं बृहत्कायम् उरभ्र मेषम् (मारियाण) मारयित्वा-हत्वा (उद्दिभत्तं च पगप्पएत्ता) उद्दिष्टभक्तं च प्रकल्प्य, बुद्धमताप्नुयायिनो गृहस्थाः भिक्षुगामर्थ मेघ मारयित्वा तदुद्देशेन भक्तादिक सम्माध (तं लोणतेल्लेण उपक्खडेता) तं मांसं लवणतेलघृतादिभिरूपस्कृत्य पाचयित्वा (सपिप्पलीय मंस पगरंति) सपिप्पलीकं मांसं प्रकुर्वन्ति पिप्पलीनामौषधिविशेषेण प्रकर्षेण भक्षणयोग्यं कुर्वन्ति । आद्रको मुनि बौद्धपताऽनुधावतां व्यवस्था ब्रूते-अहह ? बौद्धाऽनुयायिनो वौद्धमिक्षवे घृततैल. कटुलवणमरिचादि मादकद्रव्यस्पृक्सधोमांस निर्माय भक्तादि तदनुगुणाऽन्नं परिकल्प्य साधुभोज्ययोग्यं कुर्वन्ति ॥३७॥ टीका-सुगमा ! -मारयित्वा' मारकर 'उहिट भत्तं च पगपएत्ता-उद्दिष्ट भक्तं च प्रकल्प्य' पौद्धमतके अनुयायी गृहस्थ अपने भिक्षुओं के लिए भोजन बनाता है 'त लोणतेल्लेण उबवडेता-तं लवणतैलाभ्यामुपस्कृत्य' उसे मांस नमक, तेल, घी आदि के साथ पकाकर 'सपिप्पलीकं मंसं पारंतिसपिप्पलीकं मांसं प्रकुर्वन्ति' पिपली आदि द्रव्यों से छोक लगाते हैं, अर्थात् स्वादिष्ट बनाते हैं ॥३७॥ ___अन्वयार्थ--आर्द्रकमुनि यौभिक्षु से कहते हैं-स्थूलकाय मेष (मेढ़ें) को मार कर बौद्धमत के अनुयायी गृहस्थ अपने भिक्षुओं के लिए भोजन बनाते हैं । उसे मांस, नमक तेल, घी आदि के साथ पका कर पिप्पली आदि द्रव्यों से छोक लगाते हैं, एवं स्वादिष्ट बनाते हैं ॥३७॥ ' तात्पर्य यह है की आद्रकमुनि बौद्धमत के पोछे दौड़ने वालों की व्यवस्था दिखलाते हुए कहते हैं-अहह ! बौद्धमत के अनुयायी गृहस्थ 'उहिदुमत्तं च पगापरता-उद्दिष्टभक्त' च प्रकल्प्य' मोद्धमतना अनुयायी ७२५ घोताना भिक्षुमान भाटान मानावे छे, 'त लोणतेल्लेग अक्खडेता-त लवणतैलाभ्यामुपस्कृत्य' तेने मांस, भी, तa, घी विरेनी साथै राधान 'सपिप्पलिय' मंसं पगरंति-सपिप्पलीक मांसं प्रकुर्वन्ति' (५५०ी वगेरे मसासाथी વઘારીને સ્વાદિષ્ટ બનાવે છે. ૩છી
અન્વયાર્થ–આદ્રક મુનિ બૌદ્ધ ભિક્ષુકને કહે છે-ભૂલકાય મેષ-(ઘેટા)ને મારીને બૌદ્ધમતના અનુયાયી ગૃહસ્થ પિતાના ભિક્ષુકોના ભેજન માટે તૈયાર કરે છે. તે માંસને, મીઠું, તેલ, ઘી વિગેરેની સાથે રાંધીને પિપલી વિગેરે દ્રવ્યોથી વઘારીને તેને સ્વાદિષ્ટ બનાવે છે. ૩૭
આ કથનનું તાત્પર્ય એ છે કે-આદ્રક મુનિ બૌદ્ધ મતની પાછળ દેડવાવાળાઓની વ્યવસ્થા બતાવતાં કહે છે કે-અહહ બૌદ્ધ મતના અનુયાયીઓ
For Private And Personal Use Only