________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका द्वि. शु. म. ६ आर्द्रकमुनेर्गेशालकस्य संवादनि० ६२५ वापि 'आलायंति' आलाबुकोऽयमिति मत्वा 'कुमारगं वा' कुमारं वा शूले विद्ध्वा यदि पचेत् । तदा स म्लेच्छः 'पाणिवण' प्राणिवर्धन- जीवघातकर्मणा 'न लिप्पड़ न लिप्यते । इति 'अच्छे' इत्यस्माकं सिद्धान्तः । यतो हि पाव्यमानेऽऽपि पुरुषे वत्र पुरुषबुद्धेरभावात् - अलाबुकमिति बुद्धेरेव सन्निधानात् पाचयितुः प्राणिवध कुतोऽपि तज्ञ्जनितो दोषो न जायते इति मदीयः सिद्धान्त इति ||२७|| मूलम् - पुरिसं च विद्धूण कुमारगं वा सूलंमि केई पंप जायतेए ।
पिनाय पिंडमतिमारुहेत्ता बुद्धाण तें केंप्पड़ पोरणाए |२८| छाया - पुरुषं विध्वा कुमारकं वा शुले कोऽपि पचेज्जात तेजसि । पिण्याकपिण्डमतिमारा बुद्धानां तत्कल्पते पारणायें ॥२८॥
टीकार्थ--अथवा कोई म्लेच्छ खलपिण्ड समझ कर पुरुष को शूल से वेध कर पकाता है या 'यह तूंचा है' ऐसा समझ कर किसी कुमार को शूल में वेध कर पकाता है, तो ऐसा करने वाला म्लेच्छ जीवहिंसा के पाप से लिप्स नहीं होता है। ऐसा हमारा सिद्धान्त है। तात्पर्य यह है कि यद्यपि वह म्लेच्छ पुरुष को पकाता है, फिर भी उसे पुरुष समझ कर नहीं पकाता। इसी प्रकार कुमार को कुमार मान कर नहीं पकाता । इस कारण उसे जीववध करने पर भी वधजनित पाप नहीं होता है, यह हमारा मत है ||२७||
'पुरिसं च विद्धूण कुमारगं वा' इत्यादि ।
शब्दार्थ - 'केह - कश्चित् ' कोई पुरुष 'पुरिसं कुमारगं वा- पुरुषं कुमार
ટીકા”——અથવા કઈ મ્લેચ્છ ખલપિડ સમજીને પુરૂષને શૂળથી વીધીને અગ્નિમાં પકાવે અથવા તે આ તુંબડુ' છે, તેમ માનીને કોઈ કુમારઅર્થાત્ બાળકને શૂળમાં વીધીને અગ્નિમાં પકાવે તેા આમ કરવાવાળે સ્વેચ્છ જીવહિંસાના પાપથી લીપાતા નથી. આ પ્રમાણેના અમારે સિદ્ધાંત છે.
કહેવાનું' તપ એ છે કે--જો કે તે મ્લેચ્છ પુરૂષને પકાવે છે, તે પણ તેને પુરૂષ માનીને પકાવતા નથી. એજ પ્રમાણે કુમરને કુમાર માનીને પકાવતા નથી. આથી તેમેને જીવૃદ્ધિ'સા કરવા છતાં પણુ વધથી થવાવાળું પાપ લાગતુ નથી. આ અમારા મત છે. ારના
पुरिसं च विद्धूण कुमारगं वा' त्यिाहि
शब्दार्थ- 'केइ कश्चित' अर्ध ५३ष 'पुरिसं कुमारग वा पुरुषं कुमारकं वा ' अई पु३ष अथवा कुमारने 'पिन्नायपिंडमतिमा रहेता -पिण्याकविण्डम तिमारुह्य'
सु० ७९
For Private And Personal Use Only