________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका द्वि. श्रु. अ. ६ आईकमुनेगौशालकस्य संवादनि० ६२७ कथा अन्येषाम्, एवं सर्वासु अवस्था अचिन्तितं-मनसाऽसंकल्पितं कर्मचयं" नागच्छतीति-अस्मत् सिद्धान्तः ॥२८॥ मूलम्-सिंणायगाणं तु दुवे सहस्ते,
जे भोयए र्णियए भिक्खुयाण । ते पुन्नखधं सुमहं जिणित्ता
भवंति आरोप्य महंतसत्ता ॥२९॥ छाया-स्नातकानां तु द्वे सहस्रे, ये भोजयेयुनित्यं भिक्षुकाणाम् ।
ते पुण्यस्कन्धं सुमहज्जनयित्वा भवनश्यारोप्या महासत्वाः ॥२९॥ अन्वयार्थः--(सिणायगाणं तु भिक्खुयाणं) स्नातकानाम्-गृहीतदीक्षाणाम्, भिक्षुकाणाम-शाक्यानीनाम् (दुवे सहस्से) द्वे, सहस्र (जे) ये पुरुषाः (णियए) लिए तो कहना ही क्या है। इस प्रकार सभी अवस्थाओं में विना समझे मन के संकल्प के विना किया हुआ कर्मबन्ध का कारण नहीं होता है ॥२८॥
'सिणायगाणं तु दुवे' इत्यादि
शब्दार्थ-'जे सिणायगाणं भिक्खुयाणं-ये स्नातकानां भिक्षुकानाम्' जो पुरुष स्नातक शाक्य भिक्षुओं के 'दुवे सहस्से-रे सहस्र' दो हज्जार अर्थात् दो हजार शाक्य मत के साधुओं को 'भोजए-भोज. येयुः नित्य भोजन कराते हैं 'ते-ते' वे पुरुष 'सुमहं पुण्णखधं-सुम. हत् पुण्यस्कन्धम्' अत्यन्त विपुल पुण्य स्कन्ध 'जणित्ता-जनयित्वा' उपार्जन करके 'आरोप्प महंतसत्ता भवंति-आरोप्याः महासत्वाः भवन्ति' आरोप्य नामक देव होते हैं-अर्थात् स्वर्ग पाता है ।गा. २९। - સંદેહજ શું છે? આ પ્રમાણે બધી જ અવરથાઓમાં વગર સમજે મનના સંકલ્પ વિના કરવામાં આવેલ કર્મબંધના કારણ રૂપ હેતું નથી. ૨૮ ___ 'सियाणगाणं तु दुवे' या
Avat'--'जे निणायगाणं भिक्खुयाणं-ये स्नातकानां भिक्षुकाना रे ५३१ ना ४५ मिक्षुभाना 'दुवे सहस्से द्वे सहसे ये अर्थात शाय मतना साधुमान 'भोजए-भोजयेयुः' नित्य न ४२ छ. 'ते-ते' ते ५३५ 'सुमहं पुण्णखंध-सुमहत्पुण्यस्कन्धम्' अत्यात yिa पुष्य 'जिणित्ता
जनयित्वा' पारीन 'आरोपमहतसत्ता भवति-भारोप्याः महासत्वाः , भवन्ति' गाय नामना १ थाय छे. अर्थात २५ मेणवे छे. ॥२६॥
For Private And Personal Use Only