________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृतास्ये टीका-अद्रको मुनिः बौद्धपक्षं निरकृत्य स्वमतं कथयति-उड़' ऊर्ध्वम् 'आहे' अधः 'तिरियं दिसामु' तिर्यदिशासु 'तसथावराणं' संस्थावराणां प्राणिनाम् 'लिंग' लिङ्ग जीवत्वचिह्नम्-चलनस्पन्दनाङ्कुरोद्भवादिकम् 'रिमाय' विज्ञाय-प्रत्यक्षानुमानार्थापश्यागमपमाणे वा भूयामिसंकाई' भूताभि शाया जीवानां विनाशमयेन 'दुगुंछमाणा' जुगुप्पमाना-माणातिपातादिना अशुभकर्मबन्धो भवतीति मत्वा हिंसायां घृणां कुर्वन वदे' वदेन-निरवद्या भाषां भाषेत । तारशी भाषा प्रयोज्या यावत्या जीवानां विराधनं न भवेत् । 'करेज्जा' कुर्यात-विचार्यति शेषः, विचार्य निरवधं काय कुर्यादित्यर्थः । एतादृशोत्तमविचारशीलानां पुरुषाणाम् 'कुभो विज्हत्थी' कुतोऽपि इहास्ति-नास्ति जीवनभयमिति ध्वनिः । कुतोऽस्तीहास्मिन् एवं भूतेऽनुष्ठाने क्रियमाणे पोच्यमाने वा जीवनभर मस्माकम्, युष्मदापादितो दोष एव समुल्लसतीति ॥३१॥ मूलम्-पुरिसे त्ति विन्नत्ति न एवमत्थि,
अणारिए से पुरिसे तहा हु। टीकार्थ-आर्द्रक मुनि बौद्ध मत का निराकरण करके अपने मत का प्रतिपादन करते हैं-ऊंची नीची और तिहीं दिशाओं में त्रस और स्थावर प्राणियों के चलना हिलना, अंकुर फूटना आदि जीवत्व के चिहनों को प्रत्यक्ष अनुमान आदि प्रमाणों से जान कर जीवों की हिंसा के भय से प्राणतिपात आदि से कर्मबन्ध होता है, ऐसा मान कर हिंसा से घृणा करता हुआ ऐसी निरवद्य भाषा का प्रयोग करे जिमसे जीवों की विराधना न हो । तथा भलीभांति विचार कर निरवद्य कार्य करे। ऐसे उत्तम विचारशील पुरुषों को कोई दोष पाप कैसे हो सकता है ? अर्थात् जो हिंसाकोरी वचन और कर्य से दूर रहते हैं उन्हें कोई दोष नहीं लगता ॥३१॥
--भाद्र मुनि मौद्ध मतनु न शन पोताना भतनु प्रति. પાદન કરે છે–ઉંચી નીચી, અને તિછ દિશાઓમાં ત્રણ અને સ્થાવર પ્રાણિ ના ચાલવા, હરવા, ફરવા અંકુર ફૂટવા વિગેરે જીવપણના ચિને અનુમાન વિગેરે પ્રત્યક્ષ પ્રમાણેથી જાણુને જીની હિંસાના ભયથી, પ્રાણાતિપાત વિગેરેથી કર્મબંધ થાય છે. તેમ માનીને હિંસાથી ઘણા કરતા થકા એવી નિરવઘ ભાષાને પ્રગ કરે કે જેનાથી છની વિરાધના (હિંસા) ન થાય તથા સારી રીતે વિચાર કરીને નિરવઘ કાર્ય કરે. એવા ઉત્તમ અને વિચારશીલ પુરૂષને કઈ પણ દેષ અર્થાત્ પાપ કેવી રીતે લાગી શકે ? અર્થાત જે હિંસા કારક વચન અને કાર્યથી દૂર રહે છે, તેમને કઈ પણ દેષ લાગતો નથી. એ૩૧
For Private And Personal Use Only