________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्कृताचे अन्वयार्थ:-(केइ) कश्चित्पुरुषः (पुरिस कुमारगं वा) पुरुषं कुमारकं वा (मूलमि विळूण) शूले विद्ध्वा (जायतेए) जाततेजसि-वह्नौ (पए) पचेत्, कि कला (पिन्नायपिंडमतिमारुहेत्ता) पिण्याकरिण्डमतिमारुह्य-पिण्याकपिण्डमिति मत्वा पचेत् , तदा (तं) तदन्नम् (बुद्धाण) बुद्धनाम् (पारणाए) पारणायैभोजनाय (कप्पा) कल्पते-योग्यं भवतीति । २८॥
टीका-'के' कोऽपि पुरुषः (पुरिसं कुमारगं वा) पुरुष कुमारं पा. पिण्याकमलाघुकं वा मत्वा 'मूले विधूग' शुले विद्धा, यदि 'जायतेए' जातते. जसि-जातवेदसि-अग्नौ 'पए' पचेत् 'पिनायपिंडमतिमारुहेता' पिण्याकपिण्ड. मतिमारुख पचेदिति शेषः । तदा तस्य पाचयितुः माणिवधननितं पापं न जायते। यतोहि 'तं बुद्धाण पारणाए कप्पइ' तत् अन्नं निर्दुष्टमिति कृत्वा बुद्धानाम् बुद्धभगवतामपि पारणायै-भोजनाय कल्पते निर्दोषाद् योग्यं भवति। तदा का कं वा' किसी पुरुष अथवा कुमारको 'पिनायपिंडमतिमारुहेत्ता-पिण्याकपिण्डमतिमारूहय' खल का पिंड समझ कर 'मूलंमि-शुले' शूल में वेष कर 'जायतेए-जाततेजसि' अग्नि में 'पए-पचेत्' पकावे तो वह अन्न 'बुद्धाणं-बुद्धाना' बुद्ध भगवान् के 'पारणाए-पारणाय' भोजन के लिए कप्पाइ-कल्पते' योग्य होता है॥गा० २८॥ - अन्वयार्थ- कोई पुरुष किसी पुरुष को अथवा कुमार को खल का पिण्ड समझ कर शल में वेध कर अग्नि में पकावे तो वह पवित्र है और बुद्ध के भोजन के योग्य होता है ॥२८॥
टीकार्थ--कोई मनुष्य किसी दूसरे मनुष्य को अथवा कुमार को खलपिण्ड या तया समझ कर शूल से वेध कर भाग में पकाता है तो पकाने वाले को जीववधजनित पाप नहीं होता है । वह भोजन निर्दोष होने के कारण बुद्ध भगवान के पारणे के लिए भी योग्य है, औरों के मपि3 सभने 'सूलमि-शूले शूमा वाधीन 'जायतेए-जातते जसि' ममिमा 'पए-पचेत्' ५वतो ते अन्न 'बुद्धाण-बुद्धानां' मुद्ध मावानना 'पारणाएपारणाय' न माट 'कप्पइ. कल्पते' थे।५ थाय छे. ॥२८॥
અન્વયાર્થ––કે પુરૂષ કેઈ અન્ય પુરૂષને અથવા બાળકને ખલપિંડ સમજીને શૂળીમાં વીંધીને અગ્નિમાં રાંધે તે તે પવિત્ર છે. અને બુદ્ધના ભેજનને થાય છે. ૨૮
ટીકાર્થ કોઈ મનુષ્ય કેઈ બીજા માણસને અથવા કુમારને ખલપિંડ સમજીને અથવા તુંબડું સમજીને શૂળથી વીધીને પકાવે તે પકાવવાવાળાને જીવ હિંસાથી થતું પાપ લાગતું નથી. તે ભજન નિર્દોષ હોવાથી બુદ્ધ ભગવાનના પારણાને માટે પણ ચગ્ય છે. તે પછી બીજાઓને માટે ચગ્ય ગણુય તેમાં તે
For Private And Personal Use Only