________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका द्वि. श्रु. अ. ६ आर्द्र कमुने!शालकस्य संवादनि० ६२३ तम् 'हमे पुरिसेत्ति' अयं पुरुषइति मत्वा 'मूले विद्ध' शूले विद्ध्वाऽग्नौ 'पएज्जा' पचेत्, तथा-'अलाउयं' अलावुकम् 'वावि' वाऽपि-अथवा 'कुमारएत्ति' कुमार इति मस्खा शूले-आरोप्य पचेत् । सः-पुरुषः अन्यमपि-अन्यबुद्धया पचन पाचयन् वा 'पाणिवहेण' पाणिवधेन-पाणिमाणातिपातजनितदोषेण कर्मणा 'लिप्पई' लिप्यते इति 'अम्हं' अस्माकं-शाक्यानां मतम् । द्रव्यरूपेण पापाऽसमुपार्जनेऽपि भावतः पापोदयात्, तत्र तत्र कलुपितायां मनोवृत्तौ तस्कालण्यमेव पापकारणं जायते ।
'मन एव मनुष्याणां कारणं बन्धमोक्षयोः' ॥२६॥ मूलम्-अहवा वि विभृग मिलक्खू सूले,
पिन्नागबुद्धीइ नरं पएज्जा। कुमारं वावि अलावुयं, न लिप्पइ पाणिवहेण अम्हं ।२७। छाया -- अथवापि विद्ध्वा म्लेच्छः शूले पिण्याकबुद्धया नरं पचेत् ।
. कुमारं वापि अल चुकमिति न लिप्यते प्राणिः धेनाऽस्माकम् ॥२७॥ छोड़ गया। बाद में म्लेच्छ वहां पहुंचा। उसने वस्त्र से आच्छादित खलपिण्ड को देखा और 'यही वह पुरुष है' ऐसा समझ कर शूल में वेध दिया और अग्नि में पकाया। अथवा कोई पुरुष तवे को 'यह कुमार है' ऐसा मान कर शूल में वेध कर पकावे, तो वह पुरुष अन्य को अन्य समझ कर पचन पाचन करता हुआ प्राणातिपात के पाप से लिप्त होता है । यह हमारा मत है, क्योकि वहां द्रव्यप्राणातिपात न होने पर भी भाव प्राणातिपात होता है। हिंसा करने वाले की कलुषित मनोवृत्ति ही इस पाप का कारण है। कहा भी है-'मन एव मनुष्याणाम्' इत्यादि। _ 'मन ही मनुष्यों के बन्ध और मोक्ष का प्रधान कारण है ॥२६॥ વસ્ત્રથી ઢાંકેલ ખલપિંડને જોયું તે જોઈને આજ પુરૂષ છે, તેમ માનીને શૂળીમાં તેને વિધી દીધો. અને તેને અગ્નિમાં રાંધે. અથવા કઈ પુરૂષ તુંબાને આ કુમાર છે, તેમ માનીને શૂળમાં વધીને પકાવે છે તે પુરૂષ અન્યને અન્ય સમજીને પચન પાચન કરતા થકા પ્રાણાતિપાતના પાપથી લિપ્ત થાય છે, આ અમારા મત છે. કેમકે અહિયાં દ્રવ્ય પ્રાણાતિપાત ન હોવા છતાં પણ ભાવ પ્રાણાતિપાત થાય છે. હિંસા કરવાવાળાની મલીન મને વૃત્તિ જ આ પાપનું કારણ छ. युं ५ छ. 'मन एब मनुष्याणाम्' इत्यादि भन मेरा मनुष्याना मध અને મેલનું મુખ્ય કારણ છે. મારા
For Private And Personal Use Only