________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृताङ्गास्त्रे पट्टविया' सा आजीविका प्रस्थापिता-स्वजीवनयात्रानिहाय उपायः कृतः 'समागओ' समागतः- सभामध्ये विद्यमानः । 'गणओ' गणश:-अनेकशः 'भिक्खु मज्झे' भिक्षुमध्ये-अनेकेषां भिषगां मध्ये विद्यमानः 'बहुजन्नमत्थ' बहुजन्यमर्थम्-अनेकेषामुपकारदर्शनाय देशनावाचं ददाति । 'अवरेण पुवं न संधयाई' अपरेण पूर्व न सन्दधाति-पूर्णच राऽपराचारयोः समन्वयो न भवति । किन्तुविरोध उपस्थापितः ॥२॥ मूलम् एगंतमेवं अदुवा वि इपिह,
दो उ वण्णमन्नं न समेति जम्हा। पुष्विं च इहि च अणागयं वा एगंतमेवं पडिसंदेधाइ ॥३॥ छाया-एकान्तमेश्मथवाजीदानी द्वावन्योऽयं न समितो यस्मात् !
पूर्वञ्चदानीचानागतं वा एकान्तये प्रसिन्दधाति ।।३॥ उपाय किया है। वह अनेक भिक्षुओं के मध्य में बैठ कर यष्टुत जनों के उपकार के लिए देशना देते हैं । परन्तु उनका यह आचार पहले के आचार से संगत नहीं है ॥२॥ 'एगंतमेवं अदुवा वि' इत्यादि।
शब्दार्थ- 'एवं-एवम्' इस प्रकारसे 'एगंतं एकान्तम्' 'महावीर का एकान्त विचरण ही सम्पक आचार हो सकता है 'अदुवा-अथवा' अथवा 'इम्हि-इदानीं' इस समय का बहुतों के बीच देशना देने का आचार ही म. म्यक हो सकता है 'दो उ वण मण्ण-द्वाप्यन्यो यं' परस्पर विरुद्ध दोनों आचार 'जम्हा न ममेंति-यस्मात् न समितः' समीचीन नहीं हो सकते।
आईक उत्तर देते हैं --- 'पुब्धि-पूर्व' पूर्व कालमें इहि-इदानी' આ ઉપાય કરેલ છે. તે અનેક ભિક્ષુકની વચમાં બેલીને ઘણા મનુષ્યના ઉપકાર માટે દેશના–ધર્મોપદેશ આપે છે પરંતુ તેમને આ આચાર-આચરણ પહેલાના આચારની સાથે સંગત થતું નથી. અર્થાત્ બંધ બેસતું નથી. કેરા _ 'एगंतमेवं अदुवा वित्यादि
शहाथ-एवं-एवम्' मा शत 'एगंत-एकान्तम्' महावीर स्वाभानु मेन्त वियर ११ माया२ ॥ 'अदुवा-अथवा' अथवा 'इण्हि-इदानी' આ વર્તમાન સમયના અનેક જનની વચમાં રહીને દેશના દેવારૂપ આચાર 1 योग्य ५५ श दोउ वण्णमण्णं-द्वावप्यन्योऽन्ये' ५२२५२ १३.६ मेवा मा भन्ने मायार 'जम्हा न समेइ-यस्मात न समितः' सभीयान येयी ४ाय नही.
गोशाना 4. Yथन मा उत्तर भापत ४७ छ ?--'पुब्बि-पूर्व
For Private And Personal Use Only