________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृतागसूत्रे टीका-आर्द्रको गोशालक पाह-'आरंमग चे' आरम्मत एव शब्दोऽप्यर्थक स्तस्य च परिग्रहेण सहाऽन्धयः, तत्रारम्भं प्राणातिपातादिलक्षणम् 'परिगहं च' परिग्रहम्-परिग्रहः-धनधान्यादिस्वीकारलक्ष गस्तम् ‘अविउस्सिया' अव्युत्सृश्यअपरित्यज्य 'णिस्सिय' निःश्रिताः बद्धाः 'आयदंडा' आत्मदण्डा:-आत्मानमेव दण्ड यन्ति-विनाशयन्ति प्रागातिपातादिककरणेनेति आत्मदण्डाः 'तेति' तेषाम् -आरम्मपरिग्रहवताम् ‘से उदए' स उदयः-धनादीनां लामस्वरूपः । 'जं क्यासी' यमुदयम्-त्वमपि उदयमवादीः, स उदयः 'चउरंतणनाय दुहाय' चतुरन्ताऽनन्ताय दुःखाय भवति भविष्यति चेति ज्ञेयः, चतुरन्तश्चतुर्गतिकः संसारः अनन्तःपर्यवसान'रहितस्तदर्थम् उदयोभवतीत्यर्थः, वस्तुतो धनादीनामायात्मक उदयो नाऽऽत्यन्तिकसुवाय । अपि तु-चातुर्गतिक संसारस्य पापको दुःखजनकश्च भवति (णेह) नेह धनधान्यादीनां लाभोदयोऽपि एकान्तेन न भाति किन्तु यावत्पुण्योदय स्तावदेव भवति । अयं भावः-हे गोशालक ! वणिनां यो लाभः स संसारदुःखायैव
टोकार्थ--आईक गोशालक से कहते हैं-हिंसादि रूप आरंभ को तथा धन धान्य आदि रूप परिग्रह को त्याग न करके जो उसमें आसक्त होते हैं, वे अपनी आत्मा को दुःखी बनाते हैं। उनका वह धनलाभ आदि रूप उदघ, जिसको तुमने भी उदय कहा है, चतुर्गतिक तथा अनन्त संसार का कारण होता है । वह वास्तव में न तो आत्यन्तिक सुख के लिए होता है और न ऐकान्तिक सुख के लिए ही होता है । जब तक पुण्य का उदय है तय तक ही रहता है। ...ओशय यह है-हे गोशालक ! व्यापारियों का लाभ संसार के
, ટીકાર્થ–આદ્રક મુનિ ગોશાલકને કહે છે કે–હિંસા વિગેરે આરંભને તથા ધન, ધાન્ય વિગેરે રૂપ પરિગ્રહને ત્યાગ ન કરીને તેમાં જે આસક્ત હોય છે, તે પિતાના આત્માને સુખી બનાવે છે. તેઓને તે ધન લાભ વિગેરે પ્રકારને ઉદય, કે જેને તમે પણ ઉદય કહેલ છે, તે ચતતિક તથા “અનંત સંસારનું કારણ હોય છે. તે વાસ્તવિક રીતે જ તે આત્યન્તિક સુખ માટે હેય છે, અને એકતિક સુખ માટે પણ તે નથી. જયાં સુધી પુણ્ય ઉદય હોય છે, ત્યાં સુધી જ તે સુખ રહે છે.
કહેવાને આશય એ છે કે-હે ગે શાલક! વ્યાપારિને લાભ સંસારના
२
.
For Private And Personal Use Only