________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६०४
सूत्रकताजस्त्रे द्वेषयोरभावात् । 'अगारिया' अनार्याः 'दसणओं' दर्शनतः 'परित्ता' परीता:विभ्रष्टाः इति संकमाणे' इति शङ्कमानः 'तत्थ' तत्र-तत्समीपे 'ण उवेति' नोपैति, इमे दर्शनतो विभ्रष्टा अनार्याः, इति शङ्कमानः तत्समीपं नोपगच्छति, अशुभभूमौ शुभवीजवपनस्याऽयुक्तत्वात् भयान्न गच्छनीति न, अपि तु-अनार्यस्वात् फलाऽभावशङ्कया नोपैतीति जानीहि ॥१८॥ मूत्रम्-पन्नं जहा वंणिए उदयट्टी आयस्स हेडं पंगरेइ संग।
तंऊवमे सर्मणे णायपुत्ते इच्चैव मे होई मई वियका ॥१९॥ छाया--पण्यं यथा वणिगुदयार्थी, आयस्य हेतोः प्रकरोति सङ्गम् ।
तदुपमः श्रमणो ज्ञातपुत्रः, इत्येव मे भवति मति वितर्का ॥१९॥ उनमें नहीं है। जो अनार्य हैं एवं सम्यग्दर्शन से भ्रष्ट हैं, उनके समीप वे नहीं जाते। ऊपर भूमि में बीज योना उचित नहीं है, इसी प्रकार अनार्यों और दर्शन भ्रष्टों को उपदेश देना व्यर्थ है। किन्तु यह कहना मिथ्या है कि वे भय के कारण उनके समीप नहीं जाते। जाना निष्फल समझ कर ही वहां नहीं जाते ॥१८॥
'पन्नं जहा वणिए उदयट्ठी' इत्यादि । . शब्दार्थ-'जहा-पथा' जैसे 'उदयही-उदयार्थी लाभ का अभि. लाषी 'वणिए-वणिक्' वणिक् जन 'आयहेउ-आयस्य हेतोः' लाभ की इच्छा से 'पन्नं-पण्यं' क्रय विक्रय योग्य वस्तु का 'संगं पकरेह -संगं प्रकरोति' संग्रहकरता है अर्थात् महाजन के पास संबंध रखने का કારણ રૂ૫ રાગ અને દ્વેષ તેઓમાં રહેતા નથી. જે અનાર્ય હોય છે, અને સમ્યફ દર્શનથી ભ્રષ્ટ થયેલા હોય છે, તેઓની સમીપે તેઓ જતા નથી. ઉષર જમીનમાં બી વાવવા તે યોગ્ય નથી. એ જ પ્રમાણે અનાર્યો અને ભ્રષ્ટ થયેલાઓને ઉપદેશ આપે તે નકામું છે. પરંતુ એવું કહેવું કેતેઓ ડરના કારણે તેમની પાસે જતા નથી તે એગ્ય નથી. કિંતુ તે કથન મિથ્યા જ છે. ત્યાં જવું નિષ્ફળ માનીને જ તેઓ ત્યાં જતા નથી. ૧૮ ____ 'पन्नं जहा वणिए उदयट्ठी' त्या
शहाथ-'जहा-यथा' २ 'उदयट्ठी-उदयार्थी' सामने ४२ पापा 'वाणिए-वणिकू' पणि 'आयहेउ-आयस्य हेतोः' anनी २७tथी “पन्नं-पण्यं' य विय ३२१साय पस्तुनो 'संगं पकरेइ-सङ्ग प्रकरोति' सब ४रे छे. भयात भडाना साथे स५५ रामपान। विया२ ४२ छे. 'समणे नायपुत्ते
For Private And Personal Use Only