________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६०६
सुत्रकृताङ्गसूत्रे गोशालक आई कमाक्षिपति भोः ! आईक ! त्वदीयो महावीरो यत्र लाभं पश्यति, तत्रैव धर्ममुपदिशति नाऽन्यत्र, यथाहि-वणिक् स्वद्रव्यको रल्पैस्तुभिरेका सम्पूर्णी नावं देशान्तरे नेतुमसमर्थः सन महाजनैः सङ्गं विधाय आदाय तदीय. द्रव्यजातं ततो व्रजति तद्वन्महावीरोऽपीति मे तर्कः ॥१९॥ मूलम्-नवं न कुज्जा विहुणे पुराणं चिचाऽमई ताइय साह एवं।
एतो क्या बंभवतित्ति वुत्तं तस्सो दयट्री समणेत्ति बेमि ॥२०॥ छाया--नवं न कुर्याद्विधूनपति पुराणं त्यक्त्वाऽमति त्रायी स आह एवम् । . एतावता ब्रह्मवतमित्युक्तं तस्योदयार्थी श्रमग इति ब्रवीमि ॥२०॥ - आशय यह है--गोशालक आद्रक से कहता है कि तुम्हारे महावीर जहां लाभ देखते हैं, वहीं धर्मका उपदेश देते हैं । अतएव वह मुनाफाखोर व्यापारी लाभ कमाने के लिए दूसरों के पास अपना माल ले जाता है, उसी प्रकार वह भी दूसरों के पास जाते हैं ॥१९॥ .. 'नवं न कुज्जा विहुणे पुराणं' इत्यादि।
शब्दार्थ-'नवं न कुज्जा-नवं न कुर्यात् भगवान महावीर नवीन कर्मबन्ध नहीं करते हैं किन्तु 'पुराणं-पुराण' पूर्व बद्ध कर्मों का विहणे -विनयति' क्षय करते हैं 'ताह-वायी' षट् जीवनिकायों के रक्षक 'स-स' वे भगवान् एवं आह-एवमाह' ऐसा कहते हैं कि-'अमई-अमनिम्' कुमति को चिच्चा-त्यक्त्वा' त्यागकर 'एयोक्या-एतावता त्याग करना मात्र से 'बंभवतित्ति-बह्मव्रतमिति' मोक्ष प्राप्त करता है, कुमति
કહેવાને આશય એ છે કે–ગોશાલક આદ્રકને કહે છે કેતમારાં મહાવીરસ્વામી જ્યાં લાભ દેખે છે, ત્યાંજ ધર્મને ઉપદેશ આવે છે. બીજે નહીં. તેથી જ હું કહું છું કે તે નફાખોર વ્યાપારી જેવા છે. જેમાં વ્યાપારી લાભની ઈચ્છાથી બીજાઓની પાસે પિતાને માલ લઈ જાય છે. એ જ પ્રમાણે તેઓ પણ બીજાઓની પાસે જાય છે. તે લાભ હોય તે જ જાય છે. ૧લા .. 'नवं न कुज्जा विहुणे पुराण' त्यात
शहा-'नवं न कुज्जा-नवं न कुर्यात्' भगवान् महावीर नवीन - मध ४२ता नथी. परतु 'पुराण-पुराणम्' पूर्वमा भान। 'विहणे-विधूनयति' क्षय ४२ छ. 'ताइ-त्रायी' ५८ नियनु रक्षण ४२११ 'ख-सः' ते मा. । पान् ‘एवं आह-एवमाह' २५ मे प्रमाणे हे छ है-'अमई-अमतिम्' शुभतिनु चिन्वा-त्यक्त्वा' त्यापरीने 'एयोवया-एतावता' त्याग ४२१॥ मात्रथा 'बभवत्तित्ति-ब्रह्मवतमिति' मोक्ष प्राप्त 3रे छे. सुमतिना त्याने प्रात
For Private And Personal Use Only