________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयाथबोधिनी टीका वि. श्रु. अ. ६ आईकमुने!शालकस्य संवादनि० ६०५
अन्वयार्थः-(जहा) यथा (उदयट्ठी) उदयार्थी-लाभार्थी (वणिए) वणिक (आयस्स हेउ) आयस्य-लाभस्य हेतो:-कारणात् (पन्न) पण्यम् -क्रयविक्रययोग्य वस्तु गृहीत्वा (संग) सङ्गम्-सम्बन्धं महाजनस्योपैति-करोति (समणे नायपुत्ते) श्रमणो ज्ञातपुत्र: (तमे) तदुपम:-तत्सदृशः (इति मे होइ मई वियका) इति-इत्येवं मे-मम मतिः-ज्ञानम्, वितर्का भवतीति ।।१९।।
टीका--'जहा' यथा-येन प्रकारेण 'उदयट्ठो' उदयार्थी-लाभार्थी 'वणिए' वणिक् 'पन्न' पण्यम्-क्रयविक्रययोग्य वस्तु गृहीत्या 'आयस्स हेउ' आयस्य हेतोः 'संग पगरे।' सङ्गं मकरोति-यथा कश्चिद् वणिग्लाभाय महाजनैरतिधनव्यवहारिभिः सह सङ्गं विधत्ते । 'तकनमे-तदुपमः-तस्य-लाभकारिणो वाणेजः उपमा विद्यते यस्मिन् सः तादृश एवाऽयं साजात्यात् । 'नायपुत्वे समणे' ज्ञातपुत्रः श्रमणो महावीरः तदुपमः-तत्सदृशः 'इच्चेव मे मई वियका होइ' इत्येवं मे-मम मतिर्वितर्का-भवति । व्यवहार करता है 'समणे नायपुत्ते-श्रमणो ज्ञातपुत्र' ज्ञानपुत्र श्रमण भी 'तत्रमे-तदुपम:' उसी के समान है 'इति मे मई होर वियका-इति मे मतिः भवति वितर्का' ऐसी मेरी मति वितर्क वाली होती है ॥१९॥ . अन्वयार्थ--जैसे लाभ का अभिलाषी वणिक लाभ की इच्छा से क्रय विक्रय योग्य वस्तु का संग्रह करता है अर्थात् महाजन के पास जाता है, ज्ञातपुत्र श्रमण भी उसी के समान हैं। ऐसी मेरी मति
और वितक है ॥१९॥ __टीकार्थ-जिस प्रकार लाभ का अर्थी वणिक पण्य-क्रयविक्रय करने योग्य वस्तु को लेकर आय के लिए व्यापारियों का समर्क साधता, ऐसे ही ज्ञातपुत्र श्रमण हैं। अर्थात् वे जहाँ जाने से लाभ देखते हैं वहां जाते हैं। ऐसी मेरी मति है, और ऐसा ही मेरा वितर्क है। -श्रमणो ज्ञातपुत्रः' शातपुत्र श्रम ५ 'तव मे-तदुपमः' र प्रमाणे छ. 'इति मे मई होइ वियक्का-इति मे मतिः भवति वितर्का' से प्रमाणे भारी पुद्धि વિતર્ક યુક્ત થાય છે. ૧લા
અન્વયાર્થ–લાભની ઈચ્છાવાળો વાણિયે જેમ લાભની ઈચ્છાના કારણે કય વિક્રય યોગ્ય વસ્તુને સંગ્રહ કરે છે. અર્થાત્ મહાજન પાસે જાય છે. જ્ઞાતપુત્ર શ્રમણ ભગવાન પણ તેની સમાન જ છે. તેમ મારી મતિ છે અને વિતર્ક છે. ૧૯
ટીકાથ–જે પ્રમાણે લાભની ઈચ્છા રાખવાવાળે વેપારી ક્રિય વિક–ખરીદ વેચાણ કરવા ગ્ય વરતુ ખરીદીને આવક માટે બીજા વ્યાપારીને સંબંધ રાખે છે. જ્ઞાતપુત્ર શ્રમણ મહાવીર પણ એ પ્રમાણે જ છે. અર્થાત તેઓ જ્યાં જવાથી લાભ દેખે છે, ત્યાં જ જાય છે. આ પ્રમાણે મારી મતિ અને વિતર્ક છે.
For Private And Personal Use Only