________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृतागसर्व (गरिहसि) गईसे-निन्दसि-सर्वेषां निन्दावचनं वदसि, (पावाइणो) प्रवादिनःपावादकास्तत्तत् तीर्थकरास्तत्तच्छास्त्रवर्णनमहिम्ना तत्तज्ज्ञानाकाराः (पुढो) पृथक्पथक (किट्टयंता) कीर्तयन्तः-कथयन्तः (सयं सयं) स्वकीयां पकीयाम् (दिटिं) हिम (पाउकाति) पादुष्कुर्वन्ति-स्वस्वसिद्धान्तान् दर्शयन्तः तेषां श्रेष्ठत्वं वर्णयित्वाऽपि त्वदीय कयनेन ते सर्वे आक्षिप्ता भवन्ति । इति-उच्छृङ्घलेन त्वयाऽ. संगतं कृतमिति प्रष्टुराक्षेपः ॥११॥ मूलम्-ते अन्नमन्नस्लें उ गैरहमाणा,
अक्खंति भो समणा माहणा य । सतो य अत्थी असतो य जत्थी,
- गरहामो दिहिं जे गरहामो"किंचि ॥१२॥ छाया-तेऽन्योऽन्यस्य तु गर्हमाणा आख्यान्ति भोः श्रमणा माहनाश्च ।
स्वतथाऽस्ति अस्वतश्च नास्ति, गर्हामहे दृष्टिं न गमि हे किश्चित् ॥१२॥ कर्मबन्ध के भागी होते हैं, इस प्रकार कहकर तुम सभी शास्त्रकारों की निन्दा कर रहे हो । सभी प्रावादक अर्थात् जो विभिन्न शास्त्रों का वर्णन करने वाले और ज्ञान के आकर हैं वे भिन्न भिन्न प्रकार का कथन करते हुए अपनी दृष्टि प्रकट करते हैं। किन्तु तुम्हारे इस कथन से उन सभी पर आक्षेप होता है ! इस प्रकार तुमने उच्छंखल हो कर अनुचित आक्षेप किया है ॥११।टीकार्थ अन्वयानुरूप है ।।११।।
-'ते अनमन्नस्स' इत्यादि। ... शब्दार्थ-'ते समणा माहणा य-ते श्रमणा ब्राह्म गोश्च' वे श्रमण और माहन 'अन्नमनस्त-अन्योऽन्यस्य' एक दूसरे की निन्दा और બને છે, આ પ્રમાણે કહીને તમે બધાજ શાસ્ત્રકારની નિંદા કરી રહ્યા છે બધાજ પ્રાવાદુક અર્થાત્ જે આ જૂદા જૂદા શારોનું વર્ણન કરવાવાળા અને જ્ઞાનની ખાણ રૂપ છે. તેઓ જુદા જુદા પ્રકારનું કથન કરતા થકા તિપિતાનું દૃષ્ટિબિંદુ પ્રગટ કરે છે. પરંતુ તમારા આ કથનથી તેઓ બધા પર આક્ષેપ થાય છે. આ રીતે તમેએ ઉછુંબલ બની અાગ્ય આક્ષેપ કરેલ છે. ૧૧૫
આ ગાથાને ટીકાર્ય સરળ છે. તેથી અલગ આપેલ નથી. 'वे अन्नममस्म' या
हा -'ते समणा माहणा य-ते श्रमणो ब्राह्मगाश्च ते श्रभ। भने wist 'अग्नमनस्व-अन्योऽन्यस्य' मे मीना निही अने १५४२री रे छ.
For Private And Personal Use Only