________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी का द्वि. श्रु. अ. ६ आर्द्रकमुनेगोशालकस्य संवादनि० ६२१
न हि वस्तुस्वरूपमतिपादनं निन्दा कस्याऽपि महापुरुषस्य । सति हि तथा-'शीतं जलमुष्णोऽग्निः' इति तत्वकथनपपि निन्दास्पृग्वचनं जायेत, एतत्सर्वमपि सूत्रेण अध्नाति सूत्रकृत् । 'ते समणा माहणा य ते साधवः श्रमणा माहनाश्च ब्राह्मणाश्च 'अन्नमन्नस्स' अन्योऽन्यस्य-परस्परस्य परस्परमन्यस्याऽन्यो निन्दा हास्यं च कुर्वन्ति। 'उ' तु 'गरहमाणा' गर्हमाणा:-निन्दन्तः 'अवंति' आख्यान्ति-कथयन्ति । 'सतो य अत्थी' स्वतश्वास्ति-मदीयदर्शनोक्ताऽनुष्ठानेन धर्मों मोक्षो वा भवति । 'असतो य पत्थी' अस्वतश्च नास्ति, परकीयदर्शनरीत्या कर्माऽनुष्ठानेन धर्मादयो न भवन्ति, इति ते कथयन्ति । 'गरहामो दिहि' गहमिहे दृष्टिम्, वयन्तेषामेकान्त दृष्टिम् । 'सन्ने पदार्थः-नित्य एक वा' इत्यायेकान्ता दृष्टि या तामेव केवलं निन्दामः । 'ण गरहामो किंचि' न गर्हामहे किश्चित् । एकान्तदृष्टे निदां कुर्मः, नत्वन्यत् किमपि ब्रूमः। वस्तुतस्तु-यस्य कस्याऽपि निरूपणम् एकान्तदृष्टि मुपगृह्यत्र सम्भवति । एकान्तदृष्टिमते पदार्थस्वरूपनिरूपणं न सम्भवति इति कथयामो नैतावता कस्यापि निन्दा भवति-इति आद्र कोक्तिः ॥१२॥
टीका-सुगमा ॥१२॥ मूलम्-ण किंचि रूवेणऽभिधारयामो सदिट्रिमग्गं तु करेk पाउं।
मैग्गे इमे किट्टिएँ आरिएंहिं अणुत्तरे सप्पुरिसेहिं अंजु।१३। छाया- न कञ्चन रूपेणामिधारयामः स्वदृष्टिमार्गश्च कुर्मः पादुः।
मार्गोऽयं कीर्तित आय्यैरनुत्तरः सत्पुरुषैरजुः ॥१३॥ वस्तु के स्वरूप का प्रतिपादन करना किसी की निन्दा करना नहीं कहा जाता है। ऐसा न माना जाय तो जल शीतल है, अग्नि उष्ण है। इस प्रकार की वास्तविकता को प्रकट करना भी निन्दा करना कहलाएगा। यह सब सूत्रकारने सूत्र के द्वारा ही दिखलाया हैं ॥१२॥
'ण किंचि हवेणऽभिधारयामों इत्यादि। • शब्दार्थ--आईक मुनि कहते हैं-'किंचि-कमपि' हम किसी श्रमण
વસ્તુ સ્વરૂપનું પ્રતિપાદન કરવું કોઈની પણ નિંદા કરવી કહેવાય નહીં. એમ માની ન લેવાય કે-પાણી ઠંડુ છે, અગ્નિ ગરમ છે,” આ પ્રમાણેના વાસ્તવિક પણને બતાવવું તે પણ નિન્દા કરવી તેમ કહેવાશે આ બધું કથન સૂત્રકારે સૂત્રદ્વારા જ બતાવ્યું છે. ૧૨
'णकिचि रूपेणऽभिधारयामो' त्यादि साय-- अनि ४ --'कि चि-कमपि' ५५ श्रम
For Private And Personal Use Only