________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका द्वि. श्रु. अ. ६ आर्द्रकमुने!शालकस्य संवाद न०.५९९ (य) च (पिच्छयन्ना) निश्चयज्ञाः (अन्ने) अन्ये (अणगारा) अनगारा:-साधव:परदार्शनिकाः (मा णो पुच्छिसु) मा अस्माकं प्राक्षुः (इति संकमाणो) इति शङ्कमानः-शङ्का मनसि कुर्वनित्यर्थः । (तस्थ) तत्र-जनाकुले स्थाने (ण उवेति) नो पैतिन गच्छति महावीरस्वामी, यद्यहं जनाऽऽकुले स्थाने गमिष्यामि तदा तत्र वसन्तः परसाधवो मां किमपि प्रक्ष्यन्ति तदोत्तरं दातुमहमसक्तः किं करिष्यामि कथं वा तत्र स्थास्यामि महती मेऽपतिष्ठा स्यादिति तव तीर्थकरो नोपैति ॥१६॥
टीका-सुगमा ॥१६॥ मूलम्-णो कामकिच्चा ण य बालकिच्चा,
रायाभिओगेण कुओ भएणं। वियावारेज्जा पसिणं न वा वि,
सकामकिच्चे णिहं आरियागं ॥१७॥ छाया-न कामकृत्यो न च बाळकृत्यो राजाभियोगेन कुतो भयेन ।
___व्यागृणीयात्मश्नं न वापि स्वकामकृत्ये नेहाणाम् ।।१७॥ अर्थ में निपुण परदर्शनी साधु मुझसे कोई प्रश्न न कर बैठे, इस प्रकार की आशंका करते हुए महावीर उन जनसंकुल स्थानों में नहीं जाते हैं ! ये सोचते हैं कि कदाचित् किसी ने कोई प्रश्न किया तो मैं उसका उत्तर नहीं दे सकूँगा ! उस समय मैं क्या करूंगा ! कैसे वहां हूंगा! मेरी बड़ी अप्रतिष्ठा होगी। यह कारण है कि तुम्हारे ती कर ऐसे स्थानों में जाते ही नहीं हैं ॥१६॥ टीका सुगम है ॥१६॥
'णो कामकिच्चा ण य बालकिच्चा' इत्यादि।
शब्दार्थ--'मुनि आर्द्रक उत्तर देते हैं-भगवान महावीरस्वामी ‘णो कानकिच्चा-न कामकृत्यः' निष्प्रयोजन कोई कार्य नहीं करते हैं और વાળા સાધુ મને કઈ પ્રશ્ન ન પૂછે આવા પ્રકારની શંકા કરીને મહાવીર સ્વામી તેવા પ્રકારના જન સંકુલ-ઘણા જનેથી યુક્ત એવા સ્થાનમાં જતા નથી. તેઓ વિચારે છે કે કદાચ કઈ કંઈ પ્રશ્ન પૂછી લેશે તે હું સમ્યકુ રીતે તેને ઉત્તર આપી શકીશ નહીં, તેવે વખતે હું શું કરીશ કેવી રીતે ત્યાં રહીશ? તેવે વખતે મારી મોટી અપ્રતિષ્ઠા થશે, એ જ કારણથી તમારા તીર્થકર એવા સ્થાનમાં જતા નથી. ૧૬ ટીકા સુગમ છે.
शहाथ-पाई भुनि उत्तर आपे छ-मगवान् महावी२२वामी ‘णो कामकिच्चा-न कामकृत्य.' प्रयोग विनानु । ५९ सय ४२ता नथी. अने 'ण य बालकिच्चा-न च बाळकृत्यः' माasी म १५२ वियायु: ।। ५४
For Private And Personal Use Only